Shiva Purana
Progress:41.7%
ततस्स विस्मितो विप्रस्तानुवाच कृताञ्जलिः ॥ ब्रह्मपुत्रो विनीतात्मा ब्रह्मविष्णुहराभिधान् ॥ १६ ॥
The surprised brahmin, the humble son of Brahmā spoke to those deities Brahmā, Viṣṇu and Śiva, with palms joined in reverence.
english translation
tatassa vismito viprastAnuvAca kRtAJjaliH ॥ brahmaputro vinItAtmA brahmaviSNuharAbhidhAn ॥ 16 ॥
hk transliteration by Sanscriptअत्रिरुवाच ॥ हे ब्रह्मन् हे हरे रुद्र पूज्यास्त्रिजगताम्मताः ॥ प्रभवश्चेश्वराः सृष्टिरक्षासंहारकारकाः ॥ १७ ॥
Atri said:— O Brahmā, O Viṣṇu, O Śiva, you are worthy of being worshipped by the three worlds. You are lords and masters and the cause of creation, maintenance and annihilation.
english translation
atriruvAca ॥ he brahman he hare rudra pUjyAstrijagatAmmatAH ॥ prabhavazcezvarAH sRSTirakSAsaMhArakArakAH ॥ 17 ॥
hk transliteration by Sanscriptएक एव मया ध्यात ईश्वरः पुत्रहेतवे ॥ यः कश्चिदीश्वरः ख्यातो जगतां स्वस्त्रिया सह ॥ १८ ॥
Accompanied by my wife, I meditated only on a single lord for obtaining a son, that lord whoever he may be, who is famous as Īśvara.
english translation
eka eva mayA dhyAta IzvaraH putrahetave ॥ yaH kazcidIzvaraH khyAto jagatAM svastriyA saha ॥ 18 ॥
hk transliteration by Sanscriptयूयं त्रयस्तुराः कस्मादागता वरदर्षभाः ॥ एतन्मे संशयं छित्त्वा ततो दत्तेप्सितं वरम् ॥ १९ ॥
How is it that you three deities, the foremost among the bestowers of boons have come here? Please dispel my doubt and then grant me the desired boon.
english translation
yUyaM trayasturAH kasmAdAgatA varadarSabhAH ॥ etanme saMzayaM chittvA tato dattepsitaM varam ॥ 19 ॥
hk transliteration by Sanscriptइति श्रुत्वा वचस्तस्य प्रत्यूचुस्ते सुरास्त्रयः ॥ यादृक्कृतस्ते संकल्पस्तथैवाभून्मुनीश्वर ॥ २० ॥
On hearing his words, the three deities replied “O great sage, what has occurred is in accordance with what you have conceived.
english translation
iti zrutvA vacastasya pratyUcuste surAstrayaH ॥ yAdRkkRtaste saMkalpastathaivAbhUnmunIzvara ॥ 20 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:41.7%
ततस्स विस्मितो विप्रस्तानुवाच कृताञ्जलिः ॥ ब्रह्मपुत्रो विनीतात्मा ब्रह्मविष्णुहराभिधान् ॥ १६ ॥
The surprised brahmin, the humble son of Brahmā spoke to those deities Brahmā, Viṣṇu and Śiva, with palms joined in reverence.
english translation
tatassa vismito viprastAnuvAca kRtAJjaliH ॥ brahmaputro vinItAtmA brahmaviSNuharAbhidhAn ॥ 16 ॥
hk transliteration by Sanscriptअत्रिरुवाच ॥ हे ब्रह्मन् हे हरे रुद्र पूज्यास्त्रिजगताम्मताः ॥ प्रभवश्चेश्वराः सृष्टिरक्षासंहारकारकाः ॥ १७ ॥
Atri said:— O Brahmā, O Viṣṇu, O Śiva, you are worthy of being worshipped by the three worlds. You are lords and masters and the cause of creation, maintenance and annihilation.
english translation
atriruvAca ॥ he brahman he hare rudra pUjyAstrijagatAmmatAH ॥ prabhavazcezvarAH sRSTirakSAsaMhArakArakAH ॥ 17 ॥
hk transliteration by Sanscriptएक एव मया ध्यात ईश्वरः पुत्रहेतवे ॥ यः कश्चिदीश्वरः ख्यातो जगतां स्वस्त्रिया सह ॥ १८ ॥
Accompanied by my wife, I meditated only on a single lord for obtaining a son, that lord whoever he may be, who is famous as Īśvara.
english translation
eka eva mayA dhyAta IzvaraH putrahetave ॥ yaH kazcidIzvaraH khyAto jagatAM svastriyA saha ॥ 18 ॥
hk transliteration by Sanscriptयूयं त्रयस्तुराः कस्मादागता वरदर्षभाः ॥ एतन्मे संशयं छित्त्वा ततो दत्तेप्सितं वरम् ॥ १९ ॥
How is it that you three deities, the foremost among the bestowers of boons have come here? Please dispel my doubt and then grant me the desired boon.
english translation
yUyaM trayasturAH kasmAdAgatA varadarSabhAH ॥ etanme saMzayaM chittvA tato dattepsitaM varam ॥ 19 ॥
hk transliteration by Sanscriptइति श्रुत्वा वचस्तस्य प्रत्यूचुस्ते सुरास्त्रयः ॥ यादृक्कृतस्ते संकल्पस्तथैवाभून्मुनीश्वर ॥ २० ॥
On hearing his words, the three deities replied “O great sage, what has occurred is in accordance with what you have conceived.
english translation
iti zrutvA vacastasya pratyUcuste surAstrayaH ॥ yAdRkkRtaste saMkalpastathaivAbhUnmunIzvara ॥ 20 ॥
hk transliteration by Sanscript