Shiva Purana
Progress:33.4%
नन्दीश्वर उवाच॥ विश्वानरस्सपत्नीकस्तच्छ्रुत्वा नारदेरितम्॥ तदेवम्मन्यमानोभूद्वज्रपातं सुदारुणम् ॥ १॥
Nandīśvara said:— On hearing the revelation of Nārada, Viśvānara and his wife considered it a terrible bolt from the blue.
english translation
nandIzvara uvAca॥ vizvAnarassapatnIkastacchrutvA nAraderitam॥ tadevammanyamAnobhUdvajrapAtaM sudAruNam ॥ 1॥
hk transliteration by Sanscriptहा हतोस्मीति वचसा हृदयं समताडयत् ॥ मूर्च्छामवाप महतीं पुत्रशोकसमाकुलः ॥ २ ॥
He shouted “O I am doomed!” He beat his chest. Excited by the grief about his son he fell into a great swoon.
english translation
hA hatosmIti vacasA hRdayaM samatADayat ॥ mUrcchAmavApa mahatIM putrazokasamAkulaH ॥ 2 ॥
hk transliteration by Sanscriptशुचिष्मत्यपि दुःखार्त्ता रुरोदातीव दुस्सहम् ॥ अतिस्वरेण हारावैरत्यन्तं व्याकुलेन्द्रिया ॥ ३॥
The grief-stricken Śuciṣmatī too lamented much. Her senses were benumbed and she. lamented aloud.
english translation
zuciSmatyapi duHkhArttA rurodAtIva dussaham ॥ atisvareNa hArAvairatyantaM vyAkulendriyA ॥ 3॥
hk transliteration by Sanscriptश्रुत्वार्त्तनादमिति विश्वनरोपि मोहं हित्वोत्थितः किमिति किंत्विति किं किमेतत्॥ उच्चैर्वदन् गृहपतिः क्व स मे बहिस्थः प्राणोन्तरात्मनिलयस्सकलेंद्रियेशः ॥ ४ ॥
On hearing her loud lamentation, Viśvānara woke up from his swoon. He cried aloud “What is this? What is this? Where is Gṛhapati my vital breath who stands outside and who is the lord of all the senses lodged within me.
english translation
zrutvArttanAdamiti vizvanaropi mohaM hitvotthitaH kimiti kiMtviti kiM kimetat॥ uccairvadan gRhapatiH kva sa me bahisthaH prANontarAtmanilayassakaleMdriyezaH ॥ 4 ॥
hk transliteration by Sanscriptततो दृष्ट्वा स पितरौ बहुशोकसमावृतौ ॥ स्मित्वोवाच गृहपस्सबालश्शंकरांशजः ॥ ५॥
On seeing his parents excessively grieved, the boy Gṛhapati, a part of Śiva, smiled and said.
english translation
tato dRSTvA sa pitarau bahuzokasamAvRtau ॥ smitvovAca gRhapassabAlazzaMkarAMzajaH ॥ 5॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:33.4%
नन्दीश्वर उवाच॥ विश्वानरस्सपत्नीकस्तच्छ्रुत्वा नारदेरितम्॥ तदेवम्मन्यमानोभूद्वज्रपातं सुदारुणम् ॥ १॥
Nandīśvara said:— On hearing the revelation of Nārada, Viśvānara and his wife considered it a terrible bolt from the blue.
english translation
nandIzvara uvAca॥ vizvAnarassapatnIkastacchrutvA nAraderitam॥ tadevammanyamAnobhUdvajrapAtaM sudAruNam ॥ 1॥
hk transliteration by Sanscriptहा हतोस्मीति वचसा हृदयं समताडयत् ॥ मूर्च्छामवाप महतीं पुत्रशोकसमाकुलः ॥ २ ॥
He shouted “O I am doomed!” He beat his chest. Excited by the grief about his son he fell into a great swoon.
english translation
hA hatosmIti vacasA hRdayaM samatADayat ॥ mUrcchAmavApa mahatIM putrazokasamAkulaH ॥ 2 ॥
hk transliteration by Sanscriptशुचिष्मत्यपि दुःखार्त्ता रुरोदातीव दुस्सहम् ॥ अतिस्वरेण हारावैरत्यन्तं व्याकुलेन्द्रिया ॥ ३॥
The grief-stricken Śuciṣmatī too lamented much. Her senses were benumbed and she. lamented aloud.
english translation
zuciSmatyapi duHkhArttA rurodAtIva dussaham ॥ atisvareNa hArAvairatyantaM vyAkulendriyA ॥ 3॥
hk transliteration by Sanscriptश्रुत्वार्त्तनादमिति विश्वनरोपि मोहं हित्वोत्थितः किमिति किंत्विति किं किमेतत्॥ उच्चैर्वदन् गृहपतिः क्व स मे बहिस्थः प्राणोन्तरात्मनिलयस्सकलेंद्रियेशः ॥ ४ ॥
On hearing her loud lamentation, Viśvānara woke up from his swoon. He cried aloud “What is this? What is this? Where is Gṛhapati my vital breath who stands outside and who is the lord of all the senses lodged within me.
english translation
zrutvArttanAdamiti vizvanaropi mohaM hitvotthitaH kimiti kiMtviti kiM kimetat॥ uccairvadan gRhapatiH kva sa me bahisthaH prANontarAtmanilayassakaleMdriyezaH ॥ 4 ॥
hk transliteration by Sanscriptततो दृष्ट्वा स पितरौ बहुशोकसमावृतौ ॥ स्मित्वोवाच गृहपस्सबालश्शंकरांशजः ॥ ५॥
On seeing his parents excessively grieved, the boy Gṛhapati, a part of Śiva, smiled and said.
english translation
tato dRSTvA sa pitarau bahuzokasamAvRtau ॥ smitvovAca gRhapassabAlazzaMkarAMzajaH ॥ 5॥
hk transliteration by Sanscript