Shiva Purana
Progress:32.9%
उपाकर्मं ततः कृत्वा वेदानध्यापयत्सुधीः ॥ अब्दं वेदान्स विधिनाऽध्यैष्ट सांगपदक्रमान् ॥ ३६ ॥
After celebrating the Upākarma rite, the intelligent sage taught him the Vedas. The boy learned the Vedas for a year with their ancillaries. He learnt the Padapāṭha and Kramapāṭha of the Vedas.
english translation
upAkarmaM tataH kRtvA vedAnadhyApayatsudhIH ॥ abdaM vedAnsa vidhinA'dhyaiSTa sAMgapadakramAn ॥ 36 ॥
hk transliteration by Sanscriptविद्याजातं समस्तं च साक्षिमात्रं गुरोमुखात् ॥ विनयादिगुणानाविष्कुर्वञ्जग्राह शक्तिमान् ॥ ३७ ॥
Evincing his humility and other qualities, the competent youth grasped the lore almost by himself but formally through the preceptor just as a medium.
english translation
vidyAjAtaM samastaM ca sAkSimAtraM guromukhAt ॥ vinayAdiguNAnAviSkurvaJjagrAha zaktimAn ॥ 37 ॥
hk transliteration by Sanscriptततोऽथ नवमे वर्षे पित्रोश्शुश्रूषणे रतम् ॥ वैश्वानरं गृहपतिं द्रष्टुमायाच्च नारदः ॥ ३८ ॥
In his ninth year, Nārada came there to see Gṛhapati, son of Viśvānara, and found him engaged in serving his parents.
english translation
tato'tha navame varSe pitrozzuzrUSaNe ratam ॥ vaizvAnaraM gRhapatiM draSTumAyAcca nAradaH ॥ 38 ॥
hk transliteration by Sanscriptविश्वानरोटजम्प्राप्य देवर्षिस्तं तु कौतुकी ॥ अपृच्छत्कुशलन्तत्र गृहीतार्धासनः क्रमात् ॥ ३९ ॥
The divine sage reached the hut of Viśvānara, received due hospitality and seated himself. Eagerly he enquired of his health.
english translation
vizvAnaroTajamprApya devarSistaM tu kautukI ॥ apRcchatkuzalantatra gRhItArdhAsanaH kramAt ॥ 39 ॥
hk transliteration by Sanscriptततः सर्वं च तद्भाग्यं पुत्रधर्मं च सम्मुखे ॥ वैश्वानरं समवदत्स्मृत्वा शिवपदाम्बुजम् ॥ ४०॥
He remembered the lotus-like feet of Śiva and mentioned to Viśvānara the future fortune and activities of his son.
english translation
tataH sarvaM ca tadbhAgyaM putradharmaM ca sammukhe ॥ vaizvAnaraM samavadatsmRtvA zivapadAmbujam ॥ 40॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:32.9%
उपाकर्मं ततः कृत्वा वेदानध्यापयत्सुधीः ॥ अब्दं वेदान्स विधिनाऽध्यैष्ट सांगपदक्रमान् ॥ ३६ ॥
After celebrating the Upākarma rite, the intelligent sage taught him the Vedas. The boy learned the Vedas for a year with their ancillaries. He learnt the Padapāṭha and Kramapāṭha of the Vedas.
english translation
upAkarmaM tataH kRtvA vedAnadhyApayatsudhIH ॥ abdaM vedAnsa vidhinA'dhyaiSTa sAMgapadakramAn ॥ 36 ॥
hk transliteration by Sanscriptविद्याजातं समस्तं च साक्षिमात्रं गुरोमुखात् ॥ विनयादिगुणानाविष्कुर्वञ्जग्राह शक्तिमान् ॥ ३७ ॥
Evincing his humility and other qualities, the competent youth grasped the lore almost by himself but formally through the preceptor just as a medium.
english translation
vidyAjAtaM samastaM ca sAkSimAtraM guromukhAt ॥ vinayAdiguNAnAviSkurvaJjagrAha zaktimAn ॥ 37 ॥
hk transliteration by Sanscriptततोऽथ नवमे वर्षे पित्रोश्शुश्रूषणे रतम् ॥ वैश्वानरं गृहपतिं द्रष्टुमायाच्च नारदः ॥ ३८ ॥
In his ninth year, Nārada came there to see Gṛhapati, son of Viśvānara, and found him engaged in serving his parents.
english translation
tato'tha navame varSe pitrozzuzrUSaNe ratam ॥ vaizvAnaraM gRhapatiM draSTumAyAcca nAradaH ॥ 38 ॥
hk transliteration by Sanscriptविश्वानरोटजम्प्राप्य देवर्षिस्तं तु कौतुकी ॥ अपृच्छत्कुशलन्तत्र गृहीतार्धासनः क्रमात् ॥ ३९ ॥
The divine sage reached the hut of Viśvānara, received due hospitality and seated himself. Eagerly he enquired of his health.
english translation
vizvAnaroTajamprApya devarSistaM tu kautukI ॥ apRcchatkuzalantatra gRhItArdhAsanaH kramAt ॥ 39 ॥
hk transliteration by Sanscriptततः सर्वं च तद्भाग्यं पुत्रधर्मं च सम्मुखे ॥ वैश्वानरं समवदत्स्मृत्वा शिवपदाम्बुजम् ॥ ४०॥
He remembered the lotus-like feet of Śiva and mentioned to Viśvānara the future fortune and activities of his son.
english translation
tataH sarvaM ca tadbhAgyaM putradharmaM ca sammukhe ॥ vaizvAnaraM samavadatsmRtvA zivapadAmbujam ॥ 40॥
hk transliteration by Sanscript