Shiva Purana
Progress:30.6%
बाल उवाच ॥ विश्वानर मुनिश्रेष्ठ भूदेवाहं त्वयाद्य वै॥ तोषितस्सुप्रसन्नात्मा वृणीष्व वरमुत्तमम् ॥ ५१ ॥
The boy said:— O Viśvānara, O excellent sage, O brahmin, propitiated by you I am very much delighted. Ask for the boon of your choice.
english translation
bAla uvAca ॥ vizvAnara munizreSTha bhUdevAhaM tvayAdya vai॥ toSitassuprasannAtmA vRNISva varamuttamam ॥ 51 ॥
hk transliteration by Sanscriptतत उत्थाय हृष्टात्मा मुनिर्विश्वानरः कृती॥ प्रत्यब्रवीन्मुनिश्रेष्ठः शंकरम्बालरूपिणम् ॥ ५२॥
Then the delighted and contented sage Viśvānara stood up and replied to Śiva who had assumed the form of a boy.
english translation
tata utthAya hRSTAtmA munirvizvAnaraH kRtI॥ pratyabravInmunizreSThaH zaMkarambAlarUpiNam ॥ 52॥
hk transliteration by Sanscriptविश्वानर उवाच ॥ महेश्वर किमज्ञातं सर्वज्ञस्य तव प्रभो ॥ सर्वान्तरात्मा भगवाच्छर्वस्सर्व्वप्रदो भवान् ॥ ५३ ॥
Viśvānara said:— O lord Śiva, what is it that is not known to you who are omniscient? You are lord Śarva the granter of everything and the immanent soul of all.
english translation
vizvAnara uvAca ॥ mahezvara kimajJAtaM sarvajJasya tava prabho ॥ sarvAntarAtmA bhagavAccharvassarvvaprado bhavAn ॥ 53 ॥
hk transliteration by Sanscriptयाच्ञाम्प्रति नियुक्तम्मां किं ब्रूषे दैन्यकारिणीम् ॥ इति ज्ञात्वा महेशान यथेच्छसि तथा कुरु ॥ ५४ ॥
Why do you speak forcing me in the pity-provoking task of imploration? O lord Śiva, after knowing this, please do as you wish.
english translation
yAcJAmprati niyuktammAM kiM brUSe dainyakAriNIm ॥ iti jJAtvA mahezAna yathecchasi tathA kuru ॥ 54 ॥
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य हि ॥ शुचिश्शुचिव्रतस्याथ शुचिस्मित्वाब्रवीच्छिशुः ॥ ५५ ॥
Nandīśvara said:— On hearing the upright words of Viśvānara of pure rites, the lord in the form of a child, spoke smilingly.
english translation
nandIzvara uvAca ॥ iti zrutvA vacastasya devo vizvAnarasya hi ॥ zucizzucivratasyAtha zucismitvAbravIcchizuH ॥ 55 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:30.6%
बाल उवाच ॥ विश्वानर मुनिश्रेष्ठ भूदेवाहं त्वयाद्य वै॥ तोषितस्सुप्रसन्नात्मा वृणीष्व वरमुत्तमम् ॥ ५१ ॥
The boy said:— O Viśvānara, O excellent sage, O brahmin, propitiated by you I am very much delighted. Ask for the boon of your choice.
english translation
bAla uvAca ॥ vizvAnara munizreSTha bhUdevAhaM tvayAdya vai॥ toSitassuprasannAtmA vRNISva varamuttamam ॥ 51 ॥
hk transliteration by Sanscriptतत उत्थाय हृष्टात्मा मुनिर्विश्वानरः कृती॥ प्रत्यब्रवीन्मुनिश्रेष्ठः शंकरम्बालरूपिणम् ॥ ५२॥
Then the delighted and contented sage Viśvānara stood up and replied to Śiva who had assumed the form of a boy.
english translation
tata utthAya hRSTAtmA munirvizvAnaraH kRtI॥ pratyabravInmunizreSThaH zaMkarambAlarUpiNam ॥ 52॥
hk transliteration by Sanscriptविश्वानर उवाच ॥ महेश्वर किमज्ञातं सर्वज्ञस्य तव प्रभो ॥ सर्वान्तरात्मा भगवाच्छर्वस्सर्व्वप्रदो भवान् ॥ ५३ ॥
Viśvānara said:— O lord Śiva, what is it that is not known to you who are omniscient? You are lord Śarva the granter of everything and the immanent soul of all.
english translation
vizvAnara uvAca ॥ mahezvara kimajJAtaM sarvajJasya tava prabho ॥ sarvAntarAtmA bhagavAccharvassarvvaprado bhavAn ॥ 53 ॥
hk transliteration by Sanscriptयाच्ञाम्प्रति नियुक्तम्मां किं ब्रूषे दैन्यकारिणीम् ॥ इति ज्ञात्वा महेशान यथेच्छसि तथा कुरु ॥ ५४ ॥
Why do you speak forcing me in the pity-provoking task of imploration? O lord Śiva, after knowing this, please do as you wish.
english translation
yAcJAmprati niyuktammAM kiM brUSe dainyakAriNIm ॥ iti jJAtvA mahezAna yathecchasi tathA kuru ॥ 54 ॥
hk transliteration by Sanscriptनन्दीश्वर उवाच ॥ इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य हि ॥ शुचिश्शुचिव्रतस्याथ शुचिस्मित्वाब्रवीच्छिशुः ॥ ५५ ॥
Nandīśvara said:— On hearing the upright words of Viśvānara of pure rites, the lord in the form of a child, spoke smilingly.
english translation
nandIzvara uvAca ॥ iti zrutvA vacastasya devo vizvAnarasya hi ॥ zucizzucivratasyAtha zucismitvAbravIcchizuH ॥ 55 ॥
hk transliteration by Sanscript