1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
•
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
Progress:91.8%
51
बाल उवाच ।। विश्वानर मुनिश्रेष्ठ भूदेवाहं त्वयाद्य वै।। तोषितस्सुप्रसन्नात्मा वृणीष्व वरमुत्तमम् ।। ५१ ।।
The boy said:— O Viśvānara, O excellent sage, O brahmin, propitiated by you I am very much delighted. Ask for the boon of your choice.
english translation
bAla uvAca || vizvAnara munizreSTha bhUdevAhaM tvayAdya vai|| toSitassuprasannAtmA vRNISva varamuttamam || 51 ||
52
तत उत्थाय हृष्टात्मा मुनिर्विश्वानरः कृती।। प्रत्यब्रवीन्मुनिश्रेष्ठः शंकरम्बालरूपिणम् ।। ५२।।
Then the delighted and contented sage Viśvānara stood up and replied to Śiva who had assumed the form of a boy.
tata utthAya hRSTAtmA munirvizvAnaraH kRtI|| pratyabravInmunizreSThaH zaMkarambAlarUpiNam || 52||
53
विश्वानर उवाच ।। महेश्वर किमज्ञातं सर्वज्ञस्य तव प्रभो ।। सर्वान्तरात्मा भगवाच्छर्वस्सर्व्वप्रदो भवान् ।। ५३ ।।
Viśvānara said:— O lord Śiva, what is it that is not known to you who are omniscient? You are lord Śarva the granter of everything and the immanent soul of all.
vizvAnara uvAca || mahezvara kimajJAtaM sarvajJasya tava prabho || sarvAntarAtmA bhagavAccharvassarvvaprado bhavAn || 53 ||
54
याच्ञाम्प्रति नियुक्तम्मां किं ब्रूषे दैन्यकारिणीम् ।। इति ज्ञात्वा महेशान यथेच्छसि तथा कुरु ।। ५४ ।।
Why do you speak forcing me in the pity-provoking task of imploration? O lord Śiva, after knowing this, please do as you wish.
yAcJAmprati niyuktammAM kiM brUSe dainyakAriNIm || iti jJAtvA mahezAna yathecchasi tathA kuru || 54 ||
55
नन्दीश्वर उवाच ।। इति श्रुत्वा वचस्तस्य देवो विश्वानरस्य हि ।। शुचिश्शुचिव्रतस्याथ शुचिस्मित्वाब्रवीच्छिशुः ।। ५५ ।।
Nandīśvara said:— On hearing the upright words of Viśvānara of pure rites, the lord in the form of a child, spoke smilingly.
nandIzvara uvAca || iti zrutvA vacastasya devo vizvAnarasya hi || zucizzucivratasyAtha zucismitvAbravIcchizuH || 55 ||
Chapter 13
Verses 46-50
Verses 56-60
Library
Shiva Purana
Śatarudra-saṃhitā
verses
verse
sanskrit
translation
english