1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
•
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
Progress:92.1%
53
विश्वानर उवाच ।। महेश्वर किमज्ञातं सर्वज्ञस्य तव प्रभो ।। सर्वान्तरात्मा भगवाच्छर्वस्सर्व्वप्रदो भवान् ।। ५३ ।।
Viśvānara said:— O lord Śiva, what is it that is not known to you who are omniscient? You are lord Śarva the granter of everything and the immanent soul of all.
english translation
vizvAnara uvAca || mahezvara kimajJAtaM sarvajJasya tava prabho || sarvAntarAtmA bhagavAccharvassarvvaprado bhavAn || 53 ||
Chapter 13
Verse 52
Verse 54
Library
Shiva Purana
Śatarudra-saṃhitā
verses
verse
sanskrit
translation
english