1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
•
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
Progress:91.1%
46
शब्दं गृह्णास्यश्रवास्त्वं हि जिघ्रस्यप्राणस्त्वं त्र्यंघ्रिरायासि दूरात् ।। त्र्यक्षः पश्येस्त्वं रसज्ञोऽप्यजिह्वः कस्त्वां सम्यग्वेत्त्यतस्त्वाम्प्रपद्ये ।। ४६।।
You the earless perceive sound; you the noseless perceive fragrance; you the footless come from far; you the eyeless see; you the tongueless perceive the taste. Who knows you really? Hence I seek refuge in you.
english translation
zabdaM gRhNAsyazravAstvaM hi jighrasyaprANastvaM tryaMghrirAyAsi dUrAt || tryakSaH pazyestvaM rasajJo'pyajihvaH kastvAM samyagvettyatastvAmprapadye || 46||
Chapter 13
Verse 45
Verse 47
Library
Shiva Purana
Śatarudra-saṃhitā
verses
verse
sanskrit
translation
english