Shiva Purana
Progress:26.0%
शास्ता शेषस्य जगतस्तत्त्वं नैव चतुर्मुखः ॥ नान्ये च केवलं शम्भुस्सर्वशास्ता न संशयः॥ ६१॥
You and the four-faced Brahmā are not the rulers of the world. Nor any one else is the ruler. Śiva is certainly the ruler of all.
english translation
zAstA zeSasya jagatastattvaM naiva caturmukhaH ॥ nAnye ca kevalaM zambhussarvazAstA na saMzayaH॥ 61॥
hk transliteration by Sanscriptइत्थं सर्वं समालोक्य संहारात्मानमात्मना ॥ न विनष्टन्त्वमात्मानं कुरु हे नृहरेऽबुध ॥ ६२॥
Thus taking everything in consideration you subdue yourself by yourself. O Man-lion, O wise one, keep your-sélf safe.
english translation
itthaM sarvaM samAlokya saMhArAtmAnamAtmanA ॥ na vinaSTantvamAtmAnaM kuru he nRhare'budha ॥ 62॥
hk transliteration by Sanscriptनो चेदिदानीं क्रोधस्य महाभैरवरूपिणः ॥ वज्राशनिरिव स्थाणौ त्वयि मृत्युः पतिष्यति ॥ ६३ ॥
Otherwise death will befall you like a thunderbolt on a stump due to the fury of the lord in the form of Bhairava.
english translation
no cedidAnIM krodhasya mahAbhairavarUpiNaH ॥ vajrAzaniriva sthANau tvayi mRtyuH patiSyati ॥ 63 ॥
hk transliteration by Sanscriptनन्दीश्वर उवाच॥ इत्युक्त्वा वीरभद्रोपि विररामाकुतोभयः ॥ दृष्ट्वा नृसिंहाभिप्रायं क्रोधमूर्त्तिश्शिवस्य सः ॥ ६४ ॥
Nandīśvara said:— After saying this and observing the view of the Man-lion, Vīrabhadra the furious form of Śiva, stopped. He was not afraid of anyone.
english translation
nandIzvara uvAca॥ ityuktvA vIrabhadropi virarAmAkutobhayaH ॥ dRSTvA nRsiMhAbhiprAyaM krodhamUrttizzivasya saH ॥ 64 ॥
hk transliteration by Sanscript1.
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:26.0%
शास्ता शेषस्य जगतस्तत्त्वं नैव चतुर्मुखः ॥ नान्ये च केवलं शम्भुस्सर्वशास्ता न संशयः॥ ६१॥
You and the four-faced Brahmā are not the rulers of the world. Nor any one else is the ruler. Śiva is certainly the ruler of all.
english translation
zAstA zeSasya jagatastattvaM naiva caturmukhaH ॥ nAnye ca kevalaM zambhussarvazAstA na saMzayaH॥ 61॥
hk transliteration by Sanscriptइत्थं सर्वं समालोक्य संहारात्मानमात्मना ॥ न विनष्टन्त्वमात्मानं कुरु हे नृहरेऽबुध ॥ ६२॥
Thus taking everything in consideration you subdue yourself by yourself. O Man-lion, O wise one, keep your-sélf safe.
english translation
itthaM sarvaM samAlokya saMhArAtmAnamAtmanA ॥ na vinaSTantvamAtmAnaM kuru he nRhare'budha ॥ 62॥
hk transliteration by Sanscriptनो चेदिदानीं क्रोधस्य महाभैरवरूपिणः ॥ वज्राशनिरिव स्थाणौ त्वयि मृत्युः पतिष्यति ॥ ६३ ॥
Otherwise death will befall you like a thunderbolt on a stump due to the fury of the lord in the form of Bhairava.
english translation
no cedidAnIM krodhasya mahAbhairavarUpiNaH ॥ vajrAzaniriva sthANau tvayi mRtyuH patiSyati ॥ 63 ॥
hk transliteration by Sanscriptनन्दीश्वर उवाच॥ इत्युक्त्वा वीरभद्रोपि विररामाकुतोभयः ॥ दृष्ट्वा नृसिंहाभिप्रायं क्रोधमूर्त्तिश्शिवस्य सः ॥ ६४ ॥
Nandīśvara said:— After saying this and observing the view of the Man-lion, Vīrabhadra the furious form of Śiva, stopped. He was not afraid of anyone.
english translation
nandIzvara uvAca॥ ityuktvA vIrabhadropi virarAmAkutobhayaH ॥ dRSTvA nRsiMhAbhiprAyaM krodhamUrttizzivasya saH ॥ 64 ॥
hk transliteration by Sanscript