Progress:14.6%

प्राणस्य चैवोपस्थस्य गंधस्य च भुवस्तथा ।। सद्योजाताह्वयं रूपमीश्वरं शांकरं विदुः ।।४८।।

They know the form of Sadyojāta as the lord of the organ of smell, of smell itself, of the earth and of the generative organ.

english translation

prANasya caivopasthasya gaMdhasya ca bhuvastathA || sadyojAtAhvayaM rUpamIzvaraM zAMkaraM viduH ||48||

hk transliteration by Sanscript