•
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
Progress:14.3%
47
रशनायाश्च पायोश्च रसस्यापां तथैव च ।। ईश्वरं वामदेवाख्यं स्वरूपं शांकरं स्मृतम् ।।४७।।
Vāmadeva form of Śiva is remembered as the lord of the organ of taste, of the organ of excretion, of taste itself and of waters as well.
english translation
razanAyAzca pAyozca rasasyApAM tathaiva ca || IzvaraM vAmadevAkhyaM svarUpaM zAMkaraM smRtam ||47||
Chapter 1
Verse 46
Verse 48
Library
Shiva Purana
Śatarudra-saṃhitā
verses
verse
sanskrit
translation
english