•
अध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
Progress:14.0%
46
वपुषश्च रसस्यापि रूपस्याग्नेस्तथैव च ।। अघोराख्यमधिष्ठानं रूपमाहुर्मनीषिणः ।।४६।।
Intelligent persons call the form Aghora, the support of the physical body, the sense of taste, of colour and of fire as well.
english translation
vapuSazca rasasyApi rUpasyAgnestathaiva ca || aghorAkhyamadhiSThAnaM rUpamAhurmanISiNaH ||46||
47
रशनायाश्च पायोश्च रसस्यापां तथैव च ।। ईश्वरं वामदेवाख्यं स्वरूपं शांकरं स्मृतम् ।।४७।।
Vāmadeva form of Śiva is remembered as the lord of the organ of taste, of the organ of excretion, of taste itself and of waters as well.
razanAyAzca pAyozca rasasyApAM tathaiva ca || IzvaraM vAmadevAkhyaM svarUpaM zAMkaraM smRtam ||47||
48
प्राणस्य चैवोपस्थस्य गंधस्य च भुवस्तथा ।। सद्योजाताह्वयं रूपमीश्वरं शांकरं विदुः ।।४८।।
They know the form of Sadyojāta as the lord of the organ of smell, of smell itself, of the earth and of the generative organ.
prANasya caivopasthasya gaMdhasya ca bhuvastathA || sadyojAtAhvayaM rUpamIzvaraM zAMkaraM viduH ||48||
49
इमे स्वरूपाः शंभोर्हि वन्दनीयाः प्रयत्नतः ।। श्रेयोर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः।।४९।।
These forms of Śiva, the source of all glory shall be honoured and bowed to strenuously by those who seek glory.
ime svarUpAH zaMbhorhi vandanIyAH prayatnataH || zreyorthibhirnarairnityaM zreyasAmekahetavaH||49||
50
यः पठेच्छृणुयाद्वापि सद्यादीनां समुद्भवम्।। स भुक्त्वा सकलान्कामान्प्रयाति परमां गतिम् ।। ४० ।।
He who reads and listens to the origin of Sadyojāta and others, enjoys all desires and attains the ultimate goal.
yaH paThecchRNuyAdvApi sadyAdInAM samudbhavam|| sa bhuktvA sakalAnkAmAnprayAti paramAM gatim || 40 ||
Chapter 1
Verses 41-45
Chapter 2
Verses 1-5
Library
Shiva Purana
Śatarudra-saṃhitā
verses
verse
sanskrit
translation
english