Shiva Purana
Progress:2.1%
वपुषश्च रसस्यापि रूपस्याग्नेस्तथैव च ॥ अघोराख्यमधिष्ठानं रूपमाहुर्मनीषिणः ॥४६॥
Intelligent persons call the form Aghora, the support of the physical body, the sense of taste, of colour and of fire as well.
english translation
vapuSazca rasasyApi rUpasyAgnestathaiva ca ॥ aghorAkhyamadhiSThAnaM rUpamAhurmanISiNaH ॥46॥
hk transliteration by Sanscriptरशनायाश्च पायोश्च रसस्यापां तथैव च ॥ ईश्वरं वामदेवाख्यं स्वरूपं शांकरं स्मृतम् ॥४७॥
Vāmadeva form of Śiva is remembered as the lord of the organ of taste, of the organ of excretion, of taste itself and of waters as well.
english translation
razanAyAzca pAyozca rasasyApAM tathaiva ca ॥ IzvaraM vAmadevAkhyaM svarUpaM zAMkaraM smRtam ॥47॥
hk transliteration by Sanscriptप्राणस्य चैवोपस्थस्य गंधस्य च भुवस्तथा ॥ सद्योजाताह्वयं रूपमीश्वरं शांकरं विदुः ॥४८॥
They know the form of Sadyojāta as the lord of the organ of smell, of smell itself, of the earth and of the generative organ.
english translation
prANasya caivopasthasya gaMdhasya ca bhuvastathA ॥ sadyojAtAhvayaM rUpamIzvaraM zAMkaraM viduH ॥48॥
hk transliteration by Sanscriptइमे स्वरूपाः शंभोर्हि वन्दनीयाः प्रयत्नतः ॥ श्रेयोर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः॥४९॥
These forms of Śiva, the source of all glory shall be honoured and bowed to strenuously by those who seek glory.
english translation
ime svarUpAH zaMbhorhi vandanIyAH prayatnataH ॥ zreyorthibhirnarairnityaM zreyasAmekahetavaH॥49॥
hk transliteration by Sanscriptयः पठेच्छृणुयाद्वापि सद्यादीनां समुद्भवम्॥ स भुक्त्वा सकलान्कामान्प्रयाति परमां गतिम् ॥ ४० ॥
He who reads and listens to the origin of Sadyojāta and others, enjoys all desires and attains the ultimate goal.
english translation
yaH paThecchRNuyAdvApi sadyAdInAM samudbhavam॥ sa bhuktvA sakalAnkAmAnprayAti paramAM gatim ॥ 40 ॥
hk transliteration by Sanscriptअध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:2.1%
वपुषश्च रसस्यापि रूपस्याग्नेस्तथैव च ॥ अघोराख्यमधिष्ठानं रूपमाहुर्मनीषिणः ॥४६॥
Intelligent persons call the form Aghora, the support of the physical body, the sense of taste, of colour and of fire as well.
english translation
vapuSazca rasasyApi rUpasyAgnestathaiva ca ॥ aghorAkhyamadhiSThAnaM rUpamAhurmanISiNaH ॥46॥
hk transliteration by Sanscriptरशनायाश्च पायोश्च रसस्यापां तथैव च ॥ ईश्वरं वामदेवाख्यं स्वरूपं शांकरं स्मृतम् ॥४७॥
Vāmadeva form of Śiva is remembered as the lord of the organ of taste, of the organ of excretion, of taste itself and of waters as well.
english translation
razanAyAzca pAyozca rasasyApAM tathaiva ca ॥ IzvaraM vAmadevAkhyaM svarUpaM zAMkaraM smRtam ॥47॥
hk transliteration by Sanscriptप्राणस्य चैवोपस्थस्य गंधस्य च भुवस्तथा ॥ सद्योजाताह्वयं रूपमीश्वरं शांकरं विदुः ॥४८॥
They know the form of Sadyojāta as the lord of the organ of smell, of smell itself, of the earth and of the generative organ.
english translation
prANasya caivopasthasya gaMdhasya ca bhuvastathA ॥ sadyojAtAhvayaM rUpamIzvaraM zAMkaraM viduH ॥48॥
hk transliteration by Sanscriptइमे स्वरूपाः शंभोर्हि वन्दनीयाः प्रयत्नतः ॥ श्रेयोर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः॥४९॥
These forms of Śiva, the source of all glory shall be honoured and bowed to strenuously by those who seek glory.
english translation
ime svarUpAH zaMbhorhi vandanIyAH prayatnataH ॥ zreyorthibhirnarairnityaM zreyasAmekahetavaH॥49॥
hk transliteration by Sanscriptयः पठेच्छृणुयाद्वापि सद्यादीनां समुद्भवम्॥ स भुक्त्वा सकलान्कामान्प्रयाति परमां गतिम् ॥ ४० ॥
He who reads and listens to the origin of Sadyojāta and others, enjoys all desires and attains the ultimate goal.
english translation
yaH paThecchRNuyAdvApi sadyAdInAM samudbhavam॥ sa bhuktvA sakalAnkAmAnprayAti paramAM gatim ॥ 40 ॥
hk transliteration by Sanscript