Shiva Purana
Progress:1.9%
शैवस्तत्पुरुषाख्यश्च स्वरूपो हि द्वितीयकः ॥ गुणाश्रयात्मकं भोग्यं सर्वज्ञमधितिष्ठति ॥४१॥
Tatpuruṣa form of Śiva is the second. It occupies and presides over every object of enjoyment, the support of the attributes.
english translation
zaivastatpuruSAkhyazca svarUpo hi dvitIyakaH ॥ guNAzrayAtmakaM bhogyaM sarvajJamadhitiSThati ॥41॥
hk transliteration by Sanscriptधर्माय स्वांगसंयुक्तं बुद्धितत्त्वं पिनाकिनः ॥ अघोराख्यस्वरूपो यस्तिष्ठत्यंतस्तृतीयकः ॥४२॥
The third form of Śiva is Aghora that stands within, occupies.and presides over the principle of intelligence with all its ramifications for the sake of Dharma.
english translation
dharmAya svAMgasaMyuktaM buddhitattvaM pinAkinaH ॥ aghorAkhyasvarUpo yastiSThatyaMtastRtIyakaH ॥42॥
hk transliteration by Sanscriptवामदेवाह्वयो रूपश्चतुर्थः शङ्करस्य हि ॥ अहंकृतेरधिष्ठानो बहुकार्यकरः सदा ॥ ४३ ॥
The fourth form of Śiva is Vāmadeva who presides over the ego and is engaged in many incessant activities.
english translation
vAmadevAhvayo rUpazcaturthaH zaGkarasya hi ॥ ahaMkRteradhiSThAno bahukAryakaraH sadA ॥ 43 ॥
hk transliteration by Sanscriptईशानाह्वस्वरूपो हि शंकरस्येश्वरः सदा ॥ श्रोत्रस्य वचसश्चापि विभोर्व्योम्नस्तथैव च ॥ ४४ ॥
The Īśāna form of Śiva is the permanent lord of the organ of hearing, speech and the all-pervading sky.
english translation
IzAnAhvasvarUpo hi zaMkarasyezvaraH sadA ॥ zrotrasya vacasazcApi vibhorvyomnastathaiva ca ॥ 44 ॥
hk transliteration by Sanscriptत्वक्पाणिस्पर्शवायूनामीश्वरं रूपमैश्वरम् ॥ पुरुषाख्यं विचारज्ञा मतिमन्तः प्रचक्षते ॥ ४५ ॥
Intelligent and wise persons call Tatpuruṣa as the lord of Tvac (organ of touch perception), hand, sense of touch and the wind element.
english translation
tvakpANisparzavAyUnAmIzvaraM rUpamaizvaram ॥ puruSAkhyaM vicArajJA matimantaH pracakSate ॥ 45 ॥
hk transliteration by Sanscriptअध्यायः १
adhyAyaH 1
2.
अध्यायः २
adhyAyaH 2
3.
अध्यायः ३
adhyAyaH 3
4.
अध्यायः ४
adhyAyaH 4
5.
अध्यायः ५
adhyAyaH 5
6.
अध्यायः ६
adhyAyaH 6
7.
अध्यायः ७
adhyAyaH 7
8.
अध्यायः ८
adhyAyaH 8
9.
अध्यायः ९
adhyAyaH 9
10.
अध्यायः १०
adhyAyaH 10
11.
अध्यायः ११
adhyAyaH 11
12.
अध्यायः १२
adhyAyaH 12
13.
अध्यायः १३
adhyAyaH 13
14.
अध्यायः १४
adhyAyaH 14
15.
अध्यायः १५
adhyAyaH 15
16.
अध्यायः १६
adhyAyaH 16
17.
अध्यायः १७
adhyAyaH 17
18.
अध्यायः १८
adhyAyaH 18
19.
अध्यायः १९
adhyAyaH 19
20.
अध्यायः २०
adhyAyaH 20
21.
अध्यायः २१
adhyAyaH 21
22.
अध्यायः २२
adhyAyaH 22
23.
अध्यायः २३
adhyAyaH 23
24.
अध्यायः २४
adhyAyaH 24
25.
अध्यायः २५
adhyAyaH 25
26.
अध्यायः २६
adhyAyaH 26
27.
अध्यायः २७
adhyAyaH 27
28.
अध्यायः २८
adhyAyaH 28
29.
अध्यायः २९
adhyAyaH 29
30.
अध्यायः ३०
adhyAyaH 30
31.
अध्यायः ३१
adhyAyaH 31
32.
अध्यायः ३२
adhyAyaH 32
33.
अध्यायः ३३
adhyAyaH 33
34.
अध्यायः ३४
adhyAyaH 34
35.
अध्यायः ३५
adhyAyaH 35
36.
अध्यायः ३६
adhyAyaH 36
37.
अध्यायः ३७
adhyAyaH 37
38.
अध्यायः ३८
adhyAyaH 38
39.
अध्यायः ३९
adhyAyaH 39
40.
अध्यायः ४०
adhyAyaH 40
41.
अध्यायः ४१
adhyAyaH 41
42.
अध्यायः ४२
adhyAyaH 42
Progress:1.9%
शैवस्तत्पुरुषाख्यश्च स्वरूपो हि द्वितीयकः ॥ गुणाश्रयात्मकं भोग्यं सर्वज्ञमधितिष्ठति ॥४१॥
Tatpuruṣa form of Śiva is the second. It occupies and presides over every object of enjoyment, the support of the attributes.
english translation
zaivastatpuruSAkhyazca svarUpo hi dvitIyakaH ॥ guNAzrayAtmakaM bhogyaM sarvajJamadhitiSThati ॥41॥
hk transliteration by Sanscriptधर्माय स्वांगसंयुक्तं बुद्धितत्त्वं पिनाकिनः ॥ अघोराख्यस्वरूपो यस्तिष्ठत्यंतस्तृतीयकः ॥४२॥
The third form of Śiva is Aghora that stands within, occupies.and presides over the principle of intelligence with all its ramifications for the sake of Dharma.
english translation
dharmAya svAMgasaMyuktaM buddhitattvaM pinAkinaH ॥ aghorAkhyasvarUpo yastiSThatyaMtastRtIyakaH ॥42॥
hk transliteration by Sanscriptवामदेवाह्वयो रूपश्चतुर्थः शङ्करस्य हि ॥ अहंकृतेरधिष्ठानो बहुकार्यकरः सदा ॥ ४३ ॥
The fourth form of Śiva is Vāmadeva who presides over the ego and is engaged in many incessant activities.
english translation
vAmadevAhvayo rUpazcaturthaH zaGkarasya hi ॥ ahaMkRteradhiSThAno bahukAryakaraH sadA ॥ 43 ॥
hk transliteration by Sanscriptईशानाह्वस्वरूपो हि शंकरस्येश्वरः सदा ॥ श्रोत्रस्य वचसश्चापि विभोर्व्योम्नस्तथैव च ॥ ४४ ॥
The Īśāna form of Śiva is the permanent lord of the organ of hearing, speech and the all-pervading sky.
english translation
IzAnAhvasvarUpo hi zaMkarasyezvaraH sadA ॥ zrotrasya vacasazcApi vibhorvyomnastathaiva ca ॥ 44 ॥
hk transliteration by Sanscriptत्वक्पाणिस्पर्शवायूनामीश्वरं रूपमैश्वरम् ॥ पुरुषाख्यं विचारज्ञा मतिमन्तः प्रचक्षते ॥ ४५ ॥
Intelligent and wise persons call Tatpuruṣa as the lord of Tvac (organ of touch perception), hand, sense of touch and the wind element.
english translation
tvakpANisparzavAyUnAmIzvaraM rUpamaizvaram ॥ puruSAkhyaM vicArajJA matimantaH pracakSate ॥ 45 ॥
hk transliteration by Sanscript