Rig Veda

Progress:67.1%

उ॒भ॒यत॒: पव॑मानस्य र॒श्मयो॑ ध्रु॒वस्य॑ स॒तः परि॑ यन्ति के॒तव॑: । यदी॑ प॒वित्रे॒ अधि॑ मृ॒ज्यते॒ हरि॒: सत्ता॒ नि योना॑ क॒लशे॑षु सीदति ॥ उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः । यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योना कलशेषु सीदति ॥

sanskrit

The rays, the tokens of the extant, steady, purified Soma, circulate from both worlds; when the green-tinted juice is cleansed upon the filter, reposing it alights upon its station, the pitchers.

english translation

u॒bha॒yata॒: pava॑mAnasya ra॒zmayo॑ dhru॒vasya॑ sa॒taH pari॑ yanti ke॒tava॑: | yadI॑ pa॒vitre॒ adhi॑ mR॒jyate॒ hari॒: sattA॒ ni yonA॑ ka॒laze॑Su sIdati || ubhayataH pavamAnasya razmayo dhruvasya sataH pari yanti ketavaH | yadI pavitre adhi mRjyate hariH sattA ni yonA kalazeSu sIdati ||

hk transliteration

य॒ज्ञस्य॑ के॒तुः प॑वते स्वध्व॒रः सोमो॑ दे॒वाना॒मुप॑ याति निष्कृ॒तम् । स॒हस्र॑धार॒: परि॒ कोश॑मर्षति॒ वृषा॑ प॒वित्र॒मत्ये॑ति॒ रोरु॑वत् ॥ यज्ञस्य केतुः पवते स्वध्वरः सोमो देवानामुप याति निष्कृतम् । सहस्रधारः परि कोशमर्षति वृषा पवित्रमत्येति रोरुवत् ॥

sanskrit

Soma, the signal of sacrifice, the object of pious worship, flows filtered; it approaches the abode of the gods; the thousand-streamed rushes to the receptacle, the showerer passes roaring through the filter.

english translation

ya॒jJasya॑ ke॒tuH pa॑vate svadhva॒raH somo॑ de॒vAnA॒mupa॑ yAti niSkR॒tam | sa॒hasra॑dhAra॒: pari॒ koza॑marSati॒ vRSA॑ pa॒vitra॒matye॑ti॒ roru॑vat || yajJasya ketuH pavate svadhvaraH somo devAnAmupa yAti niSkRtam | sahasradhAraH pari kozamarSati vRSA pavitramatyeti roruvat ||

hk transliteration

राजा॑ समु॒द्रं न॒द्यो॒३॒॑ वि गा॑हते॒ऽपामू॒र्मिं स॑चते॒ सिन्धु॑षु श्रि॒तः । अध्य॑स्था॒त्सानु॒ पव॑मानो अ॒व्ययं॒ नाभा॑ पृथि॒व्या ध॒रुणो॑ म॒हो दि॒वः ॥ राजा समुद्रं नद्यो वि गाहतेऽपामूर्मिं सचते सिन्धुषु श्रितः । अध्यस्थात्सानु पवमानो अव्ययं नाभा पृथिव्या धरुणो महो दिवः ॥

sanskrit

The royal (Soma) plural nges into the firmament, (and) the rivers (thereof), mixed with the streams, he associates with the wave of the waters; being filtered he stands upon the uplifted woollen (filter) on the navel of the earth, the upholder of the vast heaven.

english translation

rAjA॑ samu॒draM na॒dyo॒3॒॑ vi gA॑hate॒'pAmU॒rmiM sa॑cate॒ sindhu॑Su zri॒taH | adhya॑sthA॒tsAnu॒ pava॑mAno a॒vyayaM॒ nAbhA॑ pRthi॒vyA dha॒ruNo॑ ma॒ho di॒vaH || rAjA samudraM nadyo vi gAhate'pAmUrmiM sacate sindhuSu zritaH | adhyasthAtsAnu pavamAno avyayaM nAbhA pRthivyA dharuNo maho divaH ||

hk transliteration

दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रद॒द्द्यौश्च॒ यस्य॑ पृथि॒वी च॒ धर्म॑भिः । इन्द्र॑स्य स॒ख्यं प॑वते वि॒वेवि॑द॒त्सोम॑: पुना॒नः क॒लशे॑षु सीदति ॥ दिवो न सानु स्तनयन्नचिक्रदद्द्यौश्च यस्य पृथिवी च धर्मभिः । इन्द्रस्य सख्यं पवते विवेविदत्सोमः पुनानः कलशेषु सीदति ॥

sanskrit

Thundering like the summit of the sky (the Soma) roars, by whose support both heaven and earth, (are upheld); the Soma flows acquiring Indra's friendship, purified he alights upon the pitchers.

english translation

di॒vo na sAnu॑ sta॒naya॑nnacikrada॒ddyauzca॒ yasya॑ pRthi॒vI ca॒ dharma॑bhiH | indra॑sya sa॒khyaM pa॑vate vi॒vevi॑da॒tsoma॑: punA॒naH ka॒laze॑Su sIdati || divo na sAnu stanayannacikradaddyauzca yasya pRthivI ca dharmabhiH | indrasya sakhyaM pavate vivevidatsomaH punAnaH kalazeSu sIdati ||

hk transliteration

ज्योति॑र्य॒ज्ञस्य॑ पवते॒ मधु॑ प्रि॒यं पि॒ता दे॒वानां॑ जनि॒ता वि॒भूव॑सुः । दधा॑ति॒ रत्नं॑ स्व॒धयो॑रपी॒च्यं॑ म॒दिन्त॑मो मत्स॒र इ॑न्द्रि॒यो रस॑: ॥ ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः । दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः ॥

sanskrit

The light of the sacrifice, he distils sweet (juice) delightful (to the gods), the parent of the gods, the genitive rator (of all), possessed of ample wealth; he supports the hidden wealth of heaven and earth, the most exhilarating, the exciting (Soma), the nourisher of (Indra), the juice.

english translation

jyoti॑rya॒jJasya॑ pavate॒ madhu॑ pri॒yaM pi॒tA de॒vAnAM॑ jani॒tA vi॒bhUva॑suH | dadhA॑ti॒ ratnaM॑ sva॒dhayo॑rapI॒cyaM॑ ma॒dinta॑mo matsa॒ra i॑ndri॒yo rasa॑: || jyotiryajJasya pavate madhu priyaM pitA devAnAM janitA vibhUvasuH | dadhAti ratnaM svadhayorapIcyaM madintamo matsara indriyo rasaH ||

hk transliteration