Rig Veda

Progress:67.2%

य॒ज्ञस्य॑ के॒तुः प॑वते स्वध्व॒रः सोमो॑ दे॒वाना॒मुप॑ याति निष्कृ॒तम् । स॒हस्र॑धार॒: परि॒ कोश॑मर्षति॒ वृषा॑ प॒वित्र॒मत्ये॑ति॒ रोरु॑वत् ॥ यज्ञस्य केतुः पवते स्वध्वरः सोमो देवानामुप याति निष्कृतम् । सहस्रधारः परि कोशमर्षति वृषा पवित्रमत्येति रोरुवत् ॥

sanskrit

Soma, the signal of sacrifice, the object of pious worship, flows filtered; it approaches the abode of the gods; the thousand-streamed rushes to the receptacle, the showerer passes roaring through the filter.

english translation

ya॒jJasya॑ ke॒tuH pa॑vate svadhva॒raH somo॑ de॒vAnA॒mupa॑ yAti niSkR॒tam | sa॒hasra॑dhAra॒: pari॒ koza॑marSati॒ vRSA॑ pa॒vitra॒matye॑ti॒ roru॑vat || yajJasya ketuH pavate svadhvaraH somo devAnAmupa yAti niSkRtam | sahasradhAraH pari kozamarSati vRSA pavitramatyeti roruvat ||

hk transliteration