Rig Veda

Progress:67.1%

उ॒भ॒यत॒: पव॑मानस्य र॒श्मयो॑ ध्रु॒वस्य॑ स॒तः परि॑ यन्ति के॒तव॑: । यदी॑ प॒वित्रे॒ अधि॑ मृ॒ज्यते॒ हरि॒: सत्ता॒ नि योना॑ क॒लशे॑षु सीदति ॥ उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः । यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योना कलशेषु सीदति ॥

sanskrit

The rays, the tokens of the extant, steady, purified Soma, circulate from both worlds; when the green-tinted juice is cleansed upon the filter, reposing it alights upon its station, the pitchers.

english translation

u॒bha॒yata॒: pava॑mAnasya ra॒zmayo॑ dhru॒vasya॑ sa॒taH pari॑ yanti ke॒tava॑: | yadI॑ pa॒vitre॒ adhi॑ mR॒jyate॒ hari॒: sattA॒ ni yonA॑ ka॒laze॑Su sIdati || ubhayataH pavamAnasya razmayo dhruvasya sataH pari yanti ketavaH | yadI pavitre adhi mRjyate hariH sattA ni yonA kalazeSu sIdati ||

hk transliteration