Rig Veda

Progress:67.6%

अ॒भि॒क्रन्द॑न्क॒लशं॑ वा॒ज्य॑र्षति॒ पति॑र्दि॒वः श॒तधा॑रो विचक्ष॒णः । हरि॑र्मि॒त्रस्य॒ सद॑नेषु सीदति मर्मृजा॒नोऽवि॑भि॒: सिन्धु॑भि॒र्वृषा॑ ॥ अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः । हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा ॥

sanskrit

The rapid (Soma), thelord of heaven, the thousand-streamed, the beholder (of all), rushes crying aloud to the pitcher, the green-tinted one alights upon Mitra's dwelling plural ce, cleansed by the sheep's hairs and the waters, the shower.

english translation

a॒bhi॒kranda॑nka॒lazaM॑ vA॒jya॑rSati॒ pati॑rdi॒vaH za॒tadhA॑ro vicakSa॒NaH | hari॑rmi॒trasya॒ sada॑neSu sIdati marmRjA॒no'vi॑bhi॒: sindhu॑bhi॒rvRSA॑ || abhikrandankalazaM vAjyarSati patirdivaH zatadhAro vicakSaNaH | harirmitrasya sadaneSu sIdati marmRjAno'vibhiH sindhubhirvRSA ||

hk transliteration

अग्रे॒ सिन्धू॑नां॒ पव॑मानो अर्ष॒त्यग्रे॑ वा॒चो अ॑ग्रि॒यो गोषु॑ गच्छति । अग्रे॒ वाज॑स्य भजते महाध॒नं स्वा॑यु॒धः सो॒तृभि॑: पूयते॒ वृषा॑ ॥ अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छति । अग्रे वाजस्य भजते महाधनं स्वायुधः सोतृभिः पूयते वृषा ॥

sanskrit

In the front of the waters rushes the filtered (Soma), foremost (he rushes) in the front of the voice, he goes among the rays; in the front he engages in battle (to win) food; well-armed, the showerer (of benefits), he is purified by the offerers of the oblation.

english translation

agre॒ sindhU॑nAM॒ pava॑mAno arSa॒tyagre॑ vA॒co a॑gri॒yo goSu॑ gacchati | agre॒ vAja॑sya bhajate mahAdha॒naM svA॑yu॒dhaH so॒tRbhi॑: pUyate॒ vRSA॑ || agre sindhUnAM pavamAno arSatyagre vAco agriyo goSu gacchati | agre vAjasya bhajate mahAdhanaM svAyudhaH sotRbhiH pUyate vRSA ||

hk transliteration

अ॒यं म॒तवा॑ञ्छकु॒नो यथा॑ हि॒तोऽव्ये॑ ससार॒ पव॑मान ऊ॒र्मिणा॑ । तव॒ क्रत्वा॒ रोद॑सी अन्त॒रा क॑वे॒ शुचि॑र्धि॒या प॑वते॒ सोम॑ इन्द्र ते ॥ अयं मतवाञ्छकुनो यथा हितोऽव्ये ससार पवमान ऊर्मिणा । तव क्रत्वा रोदसी अन्तरा कवे शुचिर्धिया पवते सोम इन्द्र ते ॥

sanskrit

This (Soma) possessed of agreeable (praise) filtered, and sent forth, (quick) as a bird goes with a stream (of juice) through the fleece; by your sustaining act, by your intelligence, sage Indra, the pure Soma flows purified through both heaven and earth.

english translation

a॒yaM ma॒tavA॑Jchaku॒no yathA॑ hi॒to'vye॑ sasAra॒ pava॑mAna U॒rmiNA॑ | tava॒ kratvA॒ roda॑sI anta॒rA ka॑ve॒ zuci॑rdhi॒yA pa॑vate॒ soma॑ indra te || ayaM matavAJchakuno yathA hito'vye sasAra pavamAna UrmiNA | tava kratvA rodasI antarA kave zucirdhiyA pavate soma indra te ||

hk transliteration

द्रा॒पिं वसा॑नो यज॒तो दि॑वि॒स्पृश॑मन्तरिक्ष॒प्रा भुव॑ने॒ष्वर्पि॑तः । स्व॑र्जज्ञा॒नो नभ॑सा॒भ्य॑क्रमीत्प्र॒त्नम॑स्य पि॒तर॒मा वि॑वासति ॥ द्रापिं वसानो यजतो दिविस्पृशमन्तरिक्षप्रा भुवनेष्वर्पितः । स्वर्जज्ञानो नभसाभ्यक्रमीत्प्रत्नमस्य पितरमा विवासति ॥

sanskrit

Wearing a coat of mail reaching to heaven, the adorable Soma, who fills the firmament (with rain), plural ced in the waters, genitive rating heaven,passes with the water, (and) worships its ancient parent (Indra).

english translation

drA॒piM vasA॑no yaja॒to di॑vi॒spRza॑mantarikSa॒prA bhuva॑ne॒Svarpi॑taH | sva॑rjajJA॒no nabha॑sA॒bhya॑kramItpra॒tnama॑sya pi॒tara॒mA vi॑vAsati || drApiM vasAno yajato divispRzamantarikSaprA bhuvaneSvarpitaH | svarjajJAno nabhasAbhyakramItpratnamasya pitaramA vivAsati ||

hk transliteration

सो अ॑स्य वि॒शे महि॒ शर्म॑ यच्छति॒ यो अ॑स्य॒ धाम॑ प्रथ॒मं व्या॑न॒शे । प॒दं यद॑स्य पर॒मे व्यो॑म॒न्यतो॒ विश्वा॑ अ॒भि सं या॑ति सं॒यत॑: ॥ सो अस्य विशे महि शर्म यच्छति यो अस्य धाम प्रथमं व्यानशे । पदं यदस्य परमे व्योमन्यतो विश्वा अभि सं याति संयतः ॥

sanskrit

(Soma), who first reached Indra's glorious body, gives great happiness to the entrance of Indra (that Soma), whose station is in the highest heaven, and through whom (Indra) triumphs in all contests.

english translation

so a॑sya vi॒ze mahi॒ zarma॑ yacchati॒ yo a॑sya॒ dhAma॑ pratha॒maM vyA॑na॒ze | pa॒daM yada॑sya para॒me vyo॑ma॒nyato॒ vizvA॑ a॒bhi saM yA॑ti saM॒yata॑: || so asya vize mahi zarma yacchati yo asya dhAma prathamaM vyAnaze | padaM yadasya parame vyomanyato vizvA abhi saM yAti saMyataH ||

hk transliteration