Rig Veda

Progress:67.9%

द्रा॒पिं वसा॑नो यज॒तो दि॑वि॒स्पृश॑मन्तरिक्ष॒प्रा भुव॑ने॒ष्वर्पि॑तः । स्व॑र्जज्ञा॒नो नभ॑सा॒भ्य॑क्रमीत्प्र॒त्नम॑स्य पि॒तर॒मा वि॑वासति ॥ द्रापिं वसानो यजतो दिविस्पृशमन्तरिक्षप्रा भुवनेष्वर्पितः । स्वर्जज्ञानो नभसाभ्यक्रमीत्प्रत्नमस्य पितरमा विवासति ॥

sanskrit

Wearing a coat of mail reaching to heaven, the adorable Soma, who fills the firmament (with rain), plural ced in the waters, genitive rating heaven,passes with the water, (and) worships its ancient parent (Indra).

english translation

drA॒piM vasA॑no yaja॒to di॑vi॒spRza॑mantarikSa॒prA bhuva॑ne॒Svarpi॑taH | sva॑rjajJA॒no nabha॑sA॒bhya॑kramItpra॒tnama॑sya pi॒tara॒mA vi॑vAsati || drApiM vasAno yajato divispRzamantarikSaprA bhuvaneSvarpitaH | svarjajJAno nabhasAbhyakramItpratnamasya pitaramA vivAsati ||

hk transliteration