Rig Veda

Progress:67.4%

दि॒वो न सानु॑ स्त॒नय॑न्नचिक्रद॒द्द्यौश्च॒ यस्य॑ पृथि॒वी च॒ धर्म॑भिः । इन्द्र॑स्य स॒ख्यं प॑वते वि॒वेवि॑द॒त्सोम॑: पुना॒नः क॒लशे॑षु सीदति ॥ दिवो न सानु स्तनयन्नचिक्रदद्द्यौश्च यस्य पृथिवी च धर्मभिः । इन्द्रस्य सख्यं पवते विवेविदत्सोमः पुनानः कलशेषु सीदति ॥

sanskrit

Thundering like the summit of the sky (the Soma) roars, by whose support both heaven and earth, (are upheld); the Soma flows acquiring Indra's friendship, purified he alights upon the pitchers.

english translation

di॒vo na sAnu॑ sta॒naya॑nnacikrada॒ddyauzca॒ yasya॑ pRthi॒vI ca॒ dharma॑bhiH | indra॑sya sa॒khyaM pa॑vate vi॒vevi॑da॒tsoma॑: punA॒naH ka॒laze॑Su sIdati || divo na sAnu stanayannacikradaddyauzca yasya pRthivI ca dharmabhiH | indrasya sakhyaM pavate vivevidatsomaH punAnaH kalazeSu sIdati ||

hk transliteration