Rig Veda

Progress:12.1%

उ॒त स्म॒ यं शिशुं॑ यथा॒ नवं॒ जनि॑ष्टा॒रणी॑ । ध॒र्तारं॒ मानु॑षीणां वि॒शाम॒ग्निं स्व॑ध्व॒रम् ॥ उत स्म यं शिशुं यथा नवं जनिष्टारणी । धर्तारं मानुषीणां विशामग्निं स्वध्वरम् ॥

sanskrit

He (it is) whom the two sticks have engendered like a new-born babe; the supporter of men and descendants of Manu, the fit object of sacrifice.

english translation

u॒ta sma॒ yaM zizuM॑ yathA॒ navaM॒ jani॑STA॒raNI॑ | dha॒rtAraM॒ mAnu॑SINAM vi॒zAma॒gniM sva॑dhva॒ram || uta sma yaM zizuM yathA navaM janiSTAraNI | dhartAraM mAnuSINAM vizAmagniM svadhvaram ||

hk transliteration