Rig Veda

Progress:12.0%

अ॒ग्निर्होता॒ दास्व॑त॒: क्षय॑स्य वृ॒क्तब॑र्हिषः । सं य॒ज्ञास॒श्चर॑न्ति॒ यं सं वाजा॑सः श्रव॒स्यव॑: ॥ अग्निर्होता दास्वतः क्षयस्य वृक्तबर्हिषः । सं यज्ञासश्चरन्ति यं सं वाजासः श्रवस्यवः ॥

sanskrit

Agni, is the invoker of the gods (on behalf of) him, the donor (of the oblation), the abode (of the fruit of good works), by whom the sacred grass has been strewn; (he) in whom congregate all sacrifices securing food and fame.

english translation

a॒gnirhotA॒ dAsva॑ta॒: kSaya॑sya vR॒ktaba॑rhiSaH | saM ya॒jJAsa॒zcara॑nti॒ yaM saM vAjA॑saH zrava॒syava॑: || agnirhotA dAsvataH kSayasya vRktabarhiSaH | saM yajJAsazcaranti yaM saM vAjAsaH zravasyavaH ||

hk transliteration