Rig Veda

Progress:93.3%

यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चित॑: । वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ॥ युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः ॥

sanskrit

The wise apply their minds; they perform sacred rites for the propitiation of the intelligent, great, adorable Savitā; he alone, knowing their functions, directs the priests; verily, great is the praise of the divine Savitā.

english translation

yu॒Jjate॒ mana॑ u॒ta yu॑Jjate॒ dhiyo॒ viprA॒ vipra॑sya bRha॒to vi॑pa॒zcita॑: | vi hotrA॑ dadhe vayunA॒videka॒ inma॒hI de॒vasya॑ savi॒tuH pari॑STutiH || yuJjate mana uta yuJjate dhiyo viprA viprasya bRhato vipazcitaH | vi hotrA dadhe vayunAvideka inmahI devasya savituH pariSTutiH ||

hk transliteration

विश्वा॑ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः प्रासा॑वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे । वि नाक॑मख्यत्सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा॑जति ॥ विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद्भद्रं द्विपदे चतुष्पदे । वि नाकमख्यत्सविता वरेण्योऽनु प्रयाणमुषसो वि राजति ॥

sanskrit

The wise Savitā comprehends all forms (in himself); he has engendered what is good for biped and quadruped; the adorable Savitā has illumed the heaven, and shines in sequence to the passage of the Dawn.

english translation

vizvA॑ rU॒pANi॒ prati॑ muJcate ka॒viH prAsA॑vIdbha॒draM dvi॒pade॒ catu॑Spade | vi nAka॑makhyatsavi॒tA vare॒Nyo'nu॑ pra॒yANa॑mu॒Saso॒ vi rA॑jati || vizvA rUpANi prati muJcate kaviH prAsAvIdbhadraM dvipade catuSpade | vi nAkamakhyatsavitA vareNyo'nu prayANamuSaso vi rAjati ||

hk transliteration

यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा । यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजां॑सि दे॒वः स॑वि॒ता म॑हित्व॒ना ॥ यस्य प्रयाणमन्वन्य इद्ययुर्देवा देवस्य महिमानमोजसा । यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना ॥

sanskrit

After the passage of which divine (being) the other deities proceed to (obtain) majesty with power; he who by his greatness has measured out the terrestrial regions the divine Savitā, (is) resplendent.

english translation

yasya॑ pra॒yANa॒manva॒nya idya॒yurde॒vA de॒vasya॑ mahi॒mAna॒moja॑sA | yaH pArthi॑vAni vima॒me sa eta॑zo॒ rajAM॑si de॒vaH sa॑vi॒tA ma॑hitva॒nA || yasya prayANamanvanya idyayurdevA devasya mahimAnamojasA | yaH pArthivAni vimame sa etazo rajAMsi devaH savitA mahitvanA ||

hk transliteration

उ॒त या॑सि सवित॒स्त्रीणि॑ रोच॒नोत सूर्य॑स्य र॒श्मिभि॒: समु॑च्यसि । उ॒त रात्री॑मुभ॒यत॒: परी॑यस उ॒त मि॒त्रो भ॑वसि देव॒ धर्म॑भिः ॥ उत यासि सवितस्त्रीणि रोचनोत सूर्यस्य रश्मिभिः समुच्यसि । उत रात्रीमुभयतः परीयस उत मित्रो भवसि देव धर्मभिः ॥

sanskrit

Either you traverse, Savitā, the three regions, or combine with the rays of Sūrya; or you pass between the night on either hand; or you, divine Savitā are Mitra, through your (benevolent) function

english translation

u॒ta yA॑si savita॒strINi॑ roca॒nota sUrya॑sya ra॒zmibhi॒: samu॑cyasi | u॒ta rAtrI॑mubha॒yata॒: parI॑yasa u॒ta mi॒tro bha॑vasi deva॒ dharma॑bhiH || uta yAsi savitastrINi rocanota sUryasya razmibhiH samucyasi | uta rAtrImubhayataH parIyasa uta mitro bhavasi deva dharmabhiH ||

hk transliteration

उ॒तेशि॑षे प्रस॒वस्य॒ त्वमेक॒ इदु॒त पू॒षा भ॑वसि देव॒ याम॑भिः । उ॒तेदं विश्वं॒ भुव॑नं॒ वि रा॑जसि श्या॒वाश्व॑स्ते सवित॒ स्तोम॑मानशे ॥ उतेशिषे प्रसवस्य त्वमेक इदुत पूषा भवसि देव यामभिः । उतेदं विश्वं भुवनं वि राजसि श्यावाश्वस्ते सवित स्तोममानशे ॥

sanskrit

You alone rule over (the actions of) living beings; you are Pūṣan, divine (Savitā), by the movements; you are soverign over the whole world; Śyāvāśva offers praise, Savitā, to you.

english translation

u॒tezi॑Se prasa॒vasya॒ tvameka॒ idu॒ta pU॒SA bha॑vasi deva॒ yAma॑bhiH | u॒tedaM vizvaM॒ bhuva॑naM॒ vi rA॑jasi zyA॒vAzva॑ste savita॒ stoma॑mAnaze || uteziSe prasavasya tvameka iduta pUSA bhavasi deva yAmabhiH | utedaM vizvaM bhuvanaM vi rAjasi zyAvAzvaste savita stomamAnaze ||

hk transliteration