Rig Veda

Progress:93.4%

विश्वा॑ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः प्रासा॑वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे । वि नाक॑मख्यत्सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा॑जति ॥ विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद्भद्रं द्विपदे चतुष्पदे । वि नाकमख्यत्सविता वरेण्योऽनु प्रयाणमुषसो वि राजति ॥

sanskrit

The wise Savitā comprehends all forms (in himself); he has engendered what is good for biped and quadruped; the adorable Savitā has illumed the heaven, and shines in sequence to the passage of the Dawn.

english translation

vizvA॑ rU॒pANi॒ prati॑ muJcate ka॒viH prAsA॑vIdbha॒draM dvi॒pade॒ catu॑Spade | vi nAka॑makhyatsavi॒tA vare॒Nyo'nu॑ pra॒yANa॑mu॒Saso॒ vi rA॑jati || vizvA rUpANi prati muJcate kaviH prAsAvIdbhadraM dvipade catuSpade | vi nAkamakhyatsavitA vareNyo'nu prayANamuSaso vi rAjati ||

hk transliteration