Rig Veda

Progress:76.3%

ऋ॒तेन॑ ऋ॒तमपि॑हितं ध्रु॒वं वां॒ सूर्य॑स्य॒ यत्र॑ विमु॒चन्त्यश्वा॑न् । दश॑ श॒ता स॒ह त॑स्थु॒स्तदेकं॑ दे॒वानां॒ श्रेष्ठं॒ वपु॑षामपश्यम् ॥ ऋतेन ऋतमपिहितं ध्रुवं वां सूर्यस्य यत्र विमुचन्त्यश्वान् । दश शता सह तस्थुस्तदेकं देवानां श्रेष्ठं वपुषामपश्यम् ॥

sanskrit

I have beheld the permanent orb of the sun, your (dwelling plural ce), concealed by water, where (the hymns of the pious) liberate (his) steeds; where a thousand rays abide together; the one most excellent of the (embodied) forms of the gods.

english translation

R॒tena॑ R॒tamapi॑hitaM dhru॒vaM vAM॒ sUrya॑sya॒ yatra॑ vimu॒cantyazvA॑n | daza॑ za॒tA sa॒ha ta॑sthu॒stadekaM॑ de॒vAnAM॒ zreSThaM॒ vapu॑SAmapazyam || Rtena RtamapihitaM dhruvaM vAM sUryasya yatra vimucantyazvAn | daza zatA saha tasthustadekaM devAnAM zreSThaM vapuSAmapazyam ||

hk transliteration

तत्सु वां॑ मित्रावरुणा महि॒त्वमी॒र्मा त॒स्थुषी॒रह॑भिर्दुदुह्रे । विश्वा॑: पिन्वथ॒: स्वस॑रस्य॒ धेना॒ अनु॑ वा॒मेक॑: प॒विरा व॑वर्त ॥ तत्सु वां मित्रावरुणा महित्वमीर्मा तस्थुषीरहभिर्दुदुह्रे । विश्वाः पिन्वथः स्वसरस्य धेना अनु वामेकः पविरा ववर्त ॥

sanskrit

Exceeding is that your greatness, Mitra and Varuṇa, whereby the ever-moving sun has, through (succeeding) days, milked forth the stationary waters; you augment all the (world-illuming) rays of the self-revolving (sun); the one chariot of you two (perpetually) goes round.

english translation

tatsu vAM॑ mitrAvaruNA mahi॒tvamI॒rmA ta॒sthuSI॒raha॑bhirduduhre | vizvA॑: pinvatha॒: svasa॑rasya॒ dhenA॒ anu॑ vA॒meka॑: pa॒virA va॑varta || tatsu vAM mitrAvaruNA mahitvamIrmA tasthuSIrahabhirduduhre | vizvAH pinvathaH svasarasya dhenA anu vAmekaH pavirA vavarta ||

hk transliteration

अधा॑रयतं पृथि॒वीमु॒त द्यां मित्र॑राजाना वरुणा॒ महो॑भिः । व॒र्धय॑त॒मोष॑धी॒: पिन्व॑तं॒ गा अव॑ वृ॒ष्टिं सृ॑जतं जीरदानू ॥ अधारयतं पृथिवीमुत द्यां मित्रराजाना वरुणा महोभिः । वर्धयतमोषधीः पिन्वतं गा अव वृष्टिं सृजतं जीरदानू ॥

sanskrit

Royal Mitra and Varuṇa, you uphold, by your energies, earth and heaven; prompt benefactors, cause the plural nts to grow, give nourishment to the cattle, send down the rain.

english translation

adhA॑rayataM pRthi॒vImu॒ta dyAM mitra॑rAjAnA varuNA॒ maho॑bhiH | va॒rdhaya॑ta॒moSa॑dhI॒: pinva॑taM॒ gA ava॑ vR॒STiM sR॑jataM jIradAnU || adhArayataM pRthivImuta dyAM mitrarAjAnA varuNA mahobhiH | vardhayatamoSadhIH pinvataM gA ava vRSTiM sRjataM jIradAnU ||

hk transliteration

आ वा॒मश्वा॑सः सु॒युजो॑ वहन्तु य॒तर॑श्मय॒ उप॑ यन्त्व॒र्वाक् । घृ॒तस्य॑ नि॒र्णिगनु॑ वर्तते वा॒मुप॒ सिन्ध॑वः प्र॒दिवि॑ क्षरन्ति ॥ आ वामश्वासः सुयुजो वहन्तु यतरश्मय उप यन्त्वर्वाक् । घृतस्य निर्णिगनु वर्तते वामुप सिन्धवः प्रदिवि क्षरन्ति ॥

sanskrit

May your easily-harnessed horses bear you both (hither), and with well-guided reins come down; the embodied form of water follows you, the rivers flow as of old.

english translation

A vA॒mazvA॑saH su॒yujo॑ vahantu ya॒tara॑zmaya॒ upa॑ yantva॒rvAk | ghR॒tasya॑ ni॒rNiganu॑ vartate vA॒mupa॒ sindha॑vaH pra॒divi॑ kSaranti || A vAmazvAsaH suyujo vahantu yatarazmaya upa yantvarvAk | ghRtasya nirNiganu vartate vAmupa sindhavaH pradivi kSaranti ||

hk transliteration

अनु॑ श्रु॒ताम॒मतिं॒ वर्ध॑दु॒र्वीं ब॒र्हिरि॑व॒ यजु॑षा॒ रक्ष॑माणा । नम॑स्वन्ता धृतद॒क्षाधि॒ गर्ते॒ मित्रासा॑थे वरु॒णेळा॑स्व॒न्तः ॥ अनु श्रुताममतिं वर्धदुर्वीं बर्हिरिव यजुषा रक्षमाणा । नमस्वन्ता धृतदक्षाधि गर्ते मित्रासाथे वरुणेळास्वन्तः ॥

sanskrit

Augmenting the well-known and ample form (of man), in like manner as the sacred grass is preserved by prayer, do you, Mitra and Varuṇa, who are invigorated by (sacrificial) viands, and abound in food, ascend your car in the midst of the plural ce of sacrifice.

english translation

anu॑ zru॒tAma॒matiM॒ vardha॑du॒rvIM ba॒rhiri॑va॒ yaju॑SA॒ rakSa॑mANA | nama॑svantA dhRtada॒kSAdhi॒ garte॒ mitrAsA॑the varu॒NeLA॑sva॒ntaH || anu zrutAmamatiM vardhadurvIM barhiriva yajuSA rakSamANA | namasvantA dhRtadakSAdhi garte mitrAsAthe varuNeLAsvantaH ||

hk transliteration