Rig Veda

Progress:76.8%

आ वा॒मश्वा॑सः सु॒युजो॑ वहन्तु य॒तर॑श्मय॒ उप॑ यन्त्व॒र्वाक् । घृ॒तस्य॑ नि॒र्णिगनु॑ वर्तते वा॒मुप॒ सिन्ध॑वः प्र॒दिवि॑ क्षरन्ति ॥ आ वामश्वासः सुयुजो वहन्तु यतरश्मय उप यन्त्वर्वाक् । घृतस्य निर्णिगनु वर्तते वामुप सिन्धवः प्रदिवि क्षरन्ति ॥

sanskrit

May your easily-harnessed horses bear you both (hither), and with well-guided reins come down; the embodied form of water follows you, the rivers flow as of old.

english translation

A vA॒mazvA॑saH su॒yujo॑ vahantu ya॒tara॑zmaya॒ upa॑ yantva॒rvAk | ghR॒tasya॑ ni॒rNiganu॑ vartate vA॒mupa॒ sindha॑vaH pra॒divi॑ kSaranti || A vAmazvAsaH suyujo vahantu yatarazmaya upa yantvarvAk | ghRtasya nirNiganu vartate vAmupa sindhavaH pradivi kSaranti ||

hk transliteration