Rig Veda

Progress:76.3%

ऋ॒तेन॑ ऋ॒तमपि॑हितं ध्रु॒वं वां॒ सूर्य॑स्य॒ यत्र॑ विमु॒चन्त्यश्वा॑न् । दश॑ श॒ता स॒ह त॑स्थु॒स्तदेकं॑ दे॒वानां॒ श्रेष्ठं॒ वपु॑षामपश्यम् ॥ ऋतेन ऋतमपिहितं ध्रुवं वां सूर्यस्य यत्र विमुचन्त्यश्वान् । दश शता सह तस्थुस्तदेकं देवानां श्रेष्ठं वपुषामपश्यम् ॥

sanskrit

I have beheld the permanent orb of the sun, your (dwelling plural ce), concealed by water, where (the hymns of the pious) liberate (his) steeds; where a thousand rays abide together; the one most excellent of the (embodied) forms of the gods.

english translation

R॒tena॑ R॒tamapi॑hitaM dhru॒vaM vAM॒ sUrya॑sya॒ yatra॑ vimu॒cantyazvA॑n | daza॑ za॒tA sa॒ha ta॑sthu॒stadekaM॑ de॒vAnAM॒ zreSThaM॒ vapu॑SAmapazyam || Rtena RtamapihitaM dhruvaM vAM sUryasya yatra vimucantyazvAn | daza zatA saha tasthustadekaM devAnAM zreSThaM vapuSAmapazyam ||

hk transliteration