Rig Veda

Progress:51.0%

या॒दृगे॒व ददृ॑शे ता॒दृगु॑च्यते॒ सं छा॒यया॑ दधिरे सि॒ध्रया॒प्स्वा । म॒हीम॒स्मभ्य॑मुरु॒षामु॒रु ज्रयो॑ बृ॒हत्सु॒वीर॒मन॑पच्युतं॒ सह॑: ॥ यादृगेव ददृशे तादृगुच्यते सं छायया दधिरे सिध्रयाप्स्वा । महीमस्मभ्यमुरुषामुरु ज्रयो बृहत्सुवीरमनपच्युतं सहः ॥

sanskrit

Such as (the deity) is beheld, such is he said (to be); they abide with concentrated splendour in the waters; (may they bestow) upon us honourable and ample (riches) great energy, numerous male offspring and undecaying vigour.

english translation

yA॒dRge॒va dadR॑ze tA॒dRgu॑cyate॒ saM chA॒yayA॑ dadhire si॒dhrayA॒psvA | ma॒hIma॒smabhya॑muru॒SAmu॒ru jrayo॑ bR॒hatsu॒vIra॒mana॑pacyutaM॒ saha॑: || yAdRgeva dadRze tAdRgucyate saM chAyayA dadhire sidhrayApsvA | mahImasmabhyamuruSAmuru jrayo bRhatsuvIramanapacyutaM sahaH ||

hk transliteration

वेत्यग्रु॒र्जनि॑वा॒न्वा अति॒ स्पृध॑: समर्य॒ता मन॑सा॒ सूर्य॑: क॒विः । घ्रं॒सं रक्ष॑न्तं॒ परि॑ वि॒श्वतो॒ गय॑म॒स्माकं॒ शर्म॑ वनव॒त्स्वाव॑सुः ॥ वेत्यग्रुर्जनिवान्वा अति स्पृधः समर्यता मनसा सूर्यः कविः । घ्रंसं रक्षन्तं परि विश्वतो गयमस्माकं शर्म वनवत्स्वावसुः ॥

sanskrit

The sage Sūrya, advancing, accompanied by his bride, (the dawn), proceeds boldly, intent on combat with his enemies; may he on whom riches are dependent, secure our entire felicity, (and grant) a brilliant and everywhere protecting mansion.

english translation

vetyagru॒rjani॑vA॒nvA ati॒ spRdha॑: samarya॒tA mana॑sA॒ sUrya॑: ka॒viH | ghraM॒saM rakSa॑ntaM॒ pari॑ vi॒zvato॒ gaya॑ma॒smAkaM॒ zarma॑ vanava॒tsvAva॑suH || vetyagrurjanivAnvA ati spRdhaH samaryatA manasA sUryaH kaviH | ghraMsaM rakSantaM pari vizvato gayamasmAkaM zarma vanavatsvAvasuH ||

hk transliteration

ज्यायां॑सम॒स्य य॒तुन॑स्य के॒तुन॑ ऋषिस्व॒रं च॑रति॒ यासु॒ नाम॑ ते । या॒दृश्मि॒न्धायि॒ तम॑प॒स्यया॑ विद॒द्य उ॑ स्व॒यं वह॑ते॒ सो अरं॑ करत् ॥ ज्यायांसमस्य यतुनस्य केतुन ऋषिस्वरं चरति यासु नाम ते । यादृश्मिन्धायि तमपस्यया विदद्य उ स्वयं वहते सो अरं करत् ॥

sanskrit

The (pious man) proceeds to you, most excellent (of the gods, who are indicated) by the sign of this moving (revolution); who are hymned by the ṛṣis in whose praises youyr name (is glorified); he obtains that blessing by his devotion, on whatsoever (his desire) has been fixed; and he also, who of his own accord offers (worship) acquires abundant (reward).

english translation

jyAyAM॑sama॒sya ya॒tuna॑sya ke॒tuna॑ RSisva॒raM ca॑rati॒ yAsu॒ nAma॑ te | yA॒dRzmi॒ndhAyi॒ tama॑pa॒syayA॑ vida॒dya u॑ sva॒yaM vaha॑te॒ so araM॑ karat || jyAyAMsamasya yatunasya ketuna RSisvaraM carati yAsu nAma te | yAdRzmindhAyi tamapasyayA vidadya u svayaM vahate so araM karat ||

hk transliteration

स॒मु॒द्रमा॑सा॒मव॑ तस्थे अग्रि॒मा न रि॑ष्यति॒ सव॑नं॒ यस्मि॒न्नाय॑ता । अत्रा॒ न हार्दि॑ क्रव॒णस्य॑ रेजते॒ यत्रा॑ म॒तिर्वि॒द्यते॑ पूत॒बन्ध॑नी ॥ समुद्रमासामव तस्थे अग्रिमा न रिष्यति सवनं यस्मिन्नायता । अत्रा न हार्दि क्रवणस्य रेजते यत्रा मतिर्विद्यते पूतबन्धनी ॥

sanskrit

The chief of these (our praises) proceed to the ocean-like sun; that chamber of sacrifice fails not in which (his praises) are prolonged; there are heart's desire of the worshiper is not disappointed where the mind is known to be attached to the pure (sun).

english translation

sa॒mu॒dramA॑sA॒mava॑ tasthe agri॒mA na ri॑Syati॒ sava॑naM॒ yasmi॒nnAya॑tA | atrA॒ na hArdi॑ krava॒Nasya॑ rejate॒ yatrA॑ ma॒tirvi॒dyate॑ pUta॒bandha॑nI || samudramAsAmava tasthe agrimA na riSyati savanaM yasminnAyatA | atrA na hArdi kravaNasya rejate yatrA matirvidyate pUtabandhanI ||

hk transliteration

स हि क्ष॒त्रस्य॑ मन॒सस्य॒ चित्ति॑भिरेवाव॒दस्य॑ यज॒तस्य॒ सध्रे॑: । अ॒व॒त्सा॒रस्य॑ स्पृणवाम॒ रण्व॑भि॒: शवि॑ष्ठं॒ वाजं॑ वि॒दुषा॑ चि॒दर्ध्य॑म् ॥ स हि क्षत्रस्य मनसस्य चित्तिभिरेवावदस्य यजतस्य सध्रेः । अवत्सारस्य स्पृणवाम रण्वभिः शविष्ठं वाजं विदुषा चिदर्ध्यम् ॥

sanskrit

He verily (it to be glorified); let us, with the plural asant thoughts of Kṣatra, Manasa, Avada, Vajada, Sadhri and Avatsara, fill up the invigorating food (the portion) to be shared by the wise.

english translation

sa hi kSa॒trasya॑ mana॒sasya॒ citti॑bhirevAva॒dasya॑ yaja॒tasya॒ sadhre॑: | a॒va॒tsA॒rasya॑ spRNavAma॒ raNva॑bhi॒: zavi॑SThaM॒ vAjaM॑ vi॒duSA॑ ci॒dardhya॑m || sa hi kSatrasya manasasya cittibhirevAvadasya yajatasya sadhreH | avatsArasya spRNavAma raNvabhiH zaviSThaM vAjaM viduSA cidardhyam ||

hk transliteration