Rig Veda

Progress:51.6%

स हि क्ष॒त्रस्य॑ मन॒सस्य॒ चित्ति॑भिरेवाव॒दस्य॑ यज॒तस्य॒ सध्रे॑: । अ॒व॒त्सा॒रस्य॑ स्पृणवाम॒ रण्व॑भि॒: शवि॑ष्ठं॒ वाजं॑ वि॒दुषा॑ चि॒दर्ध्य॑म् ॥ स हि क्षत्रस्य मनसस्य चित्तिभिरेवावदस्य यजतस्य सध्रेः । अवत्सारस्य स्पृणवाम रण्वभिः शविष्ठं वाजं विदुषा चिदर्ध्यम् ॥

sanskrit

He verily (it to be glorified); let us, with the plural asant thoughts of Kṣatra, Manasa, Avada, Vajada, Sadhri and Avatsara, fill up the invigorating food (the portion) to be shared by the wise.

english translation

sa hi kSa॒trasya॑ mana॒sasya॒ citti॑bhirevAva॒dasya॑ yaja॒tasya॒ sadhre॑: | a॒va॒tsA॒rasya॑ spRNavAma॒ raNva॑bhi॒: zavi॑SThaM॒ vAjaM॑ vi॒duSA॑ ci॒dardhya॑m || sa hi kSatrasya manasasya cittibhirevAvadasya yajatasya sadhreH | avatsArasya spRNavAma raNvabhiH zaviSThaM vAjaM viduSA cidardhyam ||

hk transliteration