Rig Veda

Progress:51.7%

श्ये॒न आ॑सा॒मदि॑तिः क॒क्ष्यो॒३॒॑ मदो॑ वि॒श्ववा॑रस्य यज॒तस्य॑ मा॒यिन॑: । सम॒न्यम॑न्यमर्थय॒न्त्येत॑वे वि॒दुर्वि॒षाणं॑ परि॒पान॒मन्ति॒ ते ॥ श्येन आसामदितिः कक्ष्यो मदो विश्ववारस्य यजतस्य मायिनः । समन्यमन्यमर्थयन्त्येतवे विदुर्विषाणं परिपानमन्ति ते ॥

sanskrit

Swift is the excessive and girth-distending inebriation of Viśvavārā, Yajata and Māyin; (by drinking) of these (juices) they urge one another to drink; they find the copious draught the prompt giver of intoxication.

english translation

zye॒na A॑sA॒madi॑tiH ka॒kSyo॒3॒॑ mado॑ vi॒zvavA॑rasya yaja॒tasya॑ mA॒yina॑: | sama॒nyama॑nyamarthaya॒ntyeta॑ve vi॒durvi॒SANaM॑ pari॒pAna॒manti॒ te || zyena AsAmaditiH kakSyo mado vizvavArasya yajatasya mAyinaH | samanyamanyamarthayantyetave vidurviSANaM paripAnamanti te ||

hk transliteration

स॒दा॒पृ॒णो य॑ज॒तो वि द्विषो॑ वधीद्बाहुवृ॒क्तः श्रु॑त॒वित्तर्यो॑ व॒: सचा॑ । उ॒भा स वरा॒ प्रत्ये॑ति॒ भाति॑ च॒ यदीं॑ ग॒णं भज॑ते सुप्र॒याव॑भिः ॥ सदापृणो यजतो वि द्विषो वधीद्बाहुवृक्तः श्रुतवित्तर्यो वः सचा । उभा स वरा प्रत्येति भाति च यदीं गणं भजते सुप्रयावभिः ॥

sanskrit

May Sadāpṛṇa, Yajata, Bahuvṛkta, Śrutavit, Tarya, associated with you, destoy, your foes; the ṛṣi obtains his desires in both (worlds), and shines brightly, whenever he adores with well-mingled (offerings and praises) the host (of heaven).

english translation

sa॒dA॒pR॒No ya॑ja॒to vi dviSo॑ vadhIdbAhuvR॒ktaH zru॑ta॒vittaryo॑ va॒: sacA॑ | u॒bhA sa varA॒ pratye॑ti॒ bhAti॑ ca॒ yadIM॑ ga॒NaM bhaja॑te supra॒yAva॑bhiH || sadApRNo yajato vi dviSo vadhIdbAhuvRktaH zrutavittaryo vaH sacA | ubhA sa varA pratyeti bhAti ca yadIM gaNaM bhajate suprayAvabhiH ||

hk transliteration

सु॒त॒म्भ॒रो यज॑मानस्य॒ सत्प॑ति॒र्विश्वा॑सा॒मूध॒: स धि॒यामु॒दञ्च॑नः । भर॑द्धे॒नू रस॑वच्छिश्रिये॒ पयो॑ऽनुब्रुवा॒णो अध्ये॑ति॒ न स्व॒पन् ॥ सुतम्भरो यजमानस्य सत्पतिर्विश्वासामूधः स धियामुदञ्चनः । भरद्धेनू रसवच्छिश्रिये पयोऽनुब्रुवाणो अध्येति न स्वपन् ॥

sanskrit

Sutambhara, is the ministrant priest of the instrumental tutor of the sacrifice, the causer of the upward ascent of all holy rites; the cow offers juicy (milk); the milk is distributed; announcing this in order (Avastāra) studies (the holy texts) without repose.

english translation

su॒ta॒mbha॒ro yaja॑mAnasya॒ satpa॑ti॒rvizvA॑sA॒mUdha॒: sa dhi॒yAmu॒daJca॑naH | bhara॑ddhe॒nU rasa॑vacchizriye॒ payo॑'nubruvA॒No adhye॑ti॒ na sva॒pan || sutambharo yajamAnasya satpatirvizvAsAmUdhaH sa dhiyAmudaJcanaH | bharaddhenU rasavacchizriye payo'nubruvANo adhyeti na svapan ||

hk transliteration

यो जा॒गार॒ तमृच॑: कामयन्ते॒ यो जा॒गार॒ तमु॒ सामा॑नि यन्ति । यो जा॒गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥ यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति । यो जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥

sanskrit

Him who is ever vigilant, holy verses desire; to him who is ever vigilant sacred songs proceed; him who is ever vigilant the Soma thus addresses, I am always abiding in your fellowship.

english translation

yo jA॒gAra॒ tamRca॑: kAmayante॒ yo jA॒gAra॒ tamu॒ sAmA॑ni yanti | yo jA॒gAra॒ tama॒yaM soma॑ Aha॒ tavA॒hama॑smi sa॒khye nyo॑kAH || yo jAgAra tamRcaH kAmayante yo jAgAra tamu sAmAni yanti | yo jAgAra tamayaM soma Aha tavAhamasmi sakhye nyokAH ||

hk transliteration

अ॒ग्निर्जा॑गार॒ तमृच॑: कामयन्ते॒ऽग्निर्जा॑गार॒ तमु॒ सामा॑नि यन्ति । अ॒ग्निर्जा॑गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो॑काः ॥ अग्निर्जागार तमृचः कामयन्तेऽग्निर्जागार तमु सामानि यन्ति । अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥

sanskrit

Agni is ever vigilant, and him holy verses desire; Agni is ever vigilant, and to him sacred songs proceed; Agni is ever vigilant, and him the Soma addresses, I am ever abiding in your fellowship.

english translation

a॒gnirjA॑gAra॒ tamRca॑: kAmayante॒'gnirjA॑gAra॒ tamu॒ sAmA॑ni yanti | a॒gnirjA॑gAra॒ tama॒yaM soma॑ Aha॒ tavA॒hama॑smi sa॒khye nyo॑kAH || agnirjAgAra tamRcaH kAmayante'gnirjAgAra tamu sAmAni yanti | agnirjAgAra tamayaM soma Aha tavAhamasmi sakhye nyokAH ||

hk transliteration