Rig Veda

Progress:51.9%

स॒दा॒पृ॒णो य॑ज॒तो वि द्विषो॑ वधीद्बाहुवृ॒क्तः श्रु॑त॒वित्तर्यो॑ व॒: सचा॑ । उ॒भा स वरा॒ प्रत्ये॑ति॒ भाति॑ च॒ यदीं॑ ग॒णं भज॑ते सुप्र॒याव॑भिः ॥ सदापृणो यजतो वि द्विषो वधीद्बाहुवृक्तः श्रुतवित्तर्यो वः सचा । उभा स वरा प्रत्येति भाति च यदीं गणं भजते सुप्रयावभिः ॥

sanskrit

May Sadāpṛṇa, Yajata, Bahuvṛkta, Śrutavit, Tarya, associated with you, destoy, your foes; the ṛṣi obtains his desires in both (worlds), and shines brightly, whenever he adores with well-mingled (offerings and praises) the host (of heaven).

english translation

sa॒dA॒pR॒No ya॑ja॒to vi dviSo॑ vadhIdbAhuvR॒ktaH zru॑ta॒vittaryo॑ va॒: sacA॑ | u॒bhA sa varA॒ pratye॑ti॒ bhAti॑ ca॒ yadIM॑ ga॒NaM bhaja॑te supra॒yAva॑bhiH || sadApRNo yajato vi dviSo vadhIdbAhuvRktaH zrutavittaryo vaH sacA | ubhA sa varA pratyeti bhAti ca yadIM gaNaM bhajate suprayAvabhiH ||

hk transliteration