Rig Veda

Progress:51.2%

वेत्यग्रु॒र्जनि॑वा॒न्वा अति॒ स्पृध॑: समर्य॒ता मन॑सा॒ सूर्य॑: क॒विः । घ्रं॒सं रक्ष॑न्तं॒ परि॑ वि॒श्वतो॒ गय॑म॒स्माकं॒ शर्म॑ वनव॒त्स्वाव॑सुः ॥ वेत्यग्रुर्जनिवान्वा अति स्पृधः समर्यता मनसा सूर्यः कविः । घ्रंसं रक्षन्तं परि विश्वतो गयमस्माकं शर्म वनवत्स्वावसुः ॥

sanskrit

The sage Sūrya, advancing, accompanied by his bride, (the dawn), proceeds boldly, intent on combat with his enemies; may he on whom riches are dependent, secure our entire felicity, (and grant) a brilliant and everywhere protecting mansion.

english translation

vetyagru॒rjani॑vA॒nvA ati॒ spRdha॑: samarya॒tA mana॑sA॒ sUrya॑: ka॒viH | ghraM॒saM rakSa॑ntaM॒ pari॑ vi॒zvato॒ gaya॑ma॒smAkaM॒ zarma॑ vanava॒tsvAva॑suH || vetyagrurjanivAnvA ati spRdhaH samaryatA manasA sUryaH kaviH | ghraMsaM rakSantaM pari vizvato gayamasmAkaM zarma vanavatsvAvasuH ||

hk transliteration