Rig Veda

Progress:45.5%

प्र शंत॑मा॒ वरु॑णं॒ दीधि॑ती॒ गीर्मि॒त्रं भग॒मदि॑तिं नू॒नम॑श्याः । पृष॑द्योनि॒: पञ्च॑होता शृणो॒त्वतू॑र्तपन्था॒ असु॑रो मयो॒भुः ॥ प्र शंतमा वरुणं दीधिती गीर्मित्रं भगमदितिं नूनमश्याः । पृषद्योनिः पञ्चहोता शृणोत्वतूर्तपन्था असुरो मयोभुः ॥

sanskrit

May our most animating praise, together with our offerings, successfully attain Varuṇa, Mitra, Bhaga and Aditi; may the ministrant of the five (vital airs, Vāyu), the dweller in the dappled (firmament), he whose path is unimpeded, who is the giver of life, the bestower of happiness, hear.

english translation

pra zaMta॑mA॒ varu॑NaM॒ dIdhi॑tI॒ gIrmi॒traM bhaga॒madi॑tiM nU॒nama॑zyAH | pRSa॑dyoni॒: paJca॑hotA zRNo॒tvatU॑rtapanthA॒ asu॑ro mayo॒bhuH || pra zaMtamA varuNaM dIdhitI gIrmitraM bhagamaditiM nUnamazyAH | pRSadyoniH paJcahotA zRNotvatUrtapanthA asuro mayobhuH ||

hk transliteration

प्रति॑ मे॒ स्तोम॒मदि॑तिर्जगृभ्यात्सू॒नुं न मा॒ता हृद्यं॑ सु॒शेव॑म् । ब्रह्म॑ प्रि॒यं दे॒वहि॑तं॒ यदस्त्य॒हं मि॒त्रे वरु॑णे॒ यन्म॑यो॒भु ॥ प्रति मे स्तोममदितिर्जगृभ्यात्सूनुं न माता हृद्यं सुशेवम् । ब्रह्म प्रियं देवहितं यदस्त्यहं मित्रे वरुणे यन्मयोभु ॥

sanskrit

May Aditi accept my affectionate and devoted praise, as a mother (the endearments of) a son; the plural asing, delightful prayer that is approved of by the gods I address to Varuṇa and Mitra.

english translation

prati॑ me॒ stoma॒madi॑tirjagRbhyAtsU॒nuM na mA॒tA hRdyaM॑ su॒zeva॑m | brahma॑ pri॒yaM de॒vahi॑taM॒ yadastya॒haM mi॒tre varu॑Ne॒ yanma॑yo॒bhu || prati me stomamaditirjagRbhyAtsUnuM na mAtA hRdyaM suzevam | brahma priyaM devahitaM yadastyahaM mitre varuNe yanmayobhu ||

hk transliteration

उदी॑रय क॒वित॑मं कवी॒नामु॒नत्तै॑नम॒भि मध्वा॑ घृ॒तेन॑ । स नो॒ वसू॑नि॒ प्रय॑ता हि॒तानि॑ च॒न्द्राणि॑ दे॒वः स॑वि॒ता सु॑वाति ॥ उदीरय कवितमं कवीनामुनत्तैनमभि मध्वा घृतेन । स नो वसूनि प्रयता हितानि चन्द्राणि देवः सविता सुवाति ॥

sanskrit

Celebrate, (priests), the most prophetic of the prophets; imbue him with the sweet libation, and may the divine Savitā bestow upon us ample, beneficial and delightful riches.

english translation

udI॑raya ka॒vita॑maM kavI॒nAmu॒nattai॑nama॒bhi madhvA॑ ghR॒tena॑ | sa no॒ vasU॑ni॒ praya॑tA hi॒tAni॑ ca॒ndrANi॑ de॒vaH sa॑vi॒tA su॑vAti || udIraya kavitamaM kavInAmunattainamabhi madhvA ghRtena | sa no vasUni prayatA hitAni candrANi devaH savitA suvAti ||

hk transliteration

समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभि॒: सं सू॒रिभि॑र्हरिव॒: सं स्व॒स्ति । सं ब्रह्म॑णा दे॒वहि॑तं॒ यदस्ति॒ सं दे॒वानां॑ सुम॒त्या य॒ज्ञिया॑नाम् ॥ समिन्द्र णो मनसा नेषि गोभिः सं सूरिभिर्हरिवः सं स्वस्ति । सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमत्या यज्ञियानाम् ॥

sanskrit

With a (willing) mind, Indra, you associate us with cattle, with pious (priests) and, lord of steeds, with prosperity, with (sacrificial) food that is agreeable to the gods, and with the favour of the adorable deities.

english translation

sami॑ndra No॒ mana॑sA neSi॒ gobhi॒: saM sU॒ribhi॑rhariva॒: saM sva॒sti | saM brahma॑NA de॒vahi॑taM॒ yadasti॒ saM de॒vAnAM॑ suma॒tyA ya॒jJiyA॑nAm || samindra No manasA neSi gobhiH saM sUribhirharivaH saM svasti | saM brahmaNA devahitaM yadasti saM devAnAM sumatyA yajJiyAnAm ||

hk transliteration

दे॒वो भग॑: सवि॒ता रा॒यो अंश॒ इन्द्रो॑ वृ॒त्रस्य॑ सं॒जितो॒ धना॑नाम् । ऋ॒भु॒क्षा वाज॑ उ॒त वा॒ पुरं॑धि॒रव॑न्तु नो अ॒मृता॑सस्तु॒रास॑: ॥ देवो भगः सविता रायो अंश इन्द्रो वृत्रस्य संजितो धनानाम् । ऋभुक्षा वाज उत वा पुरंधिरवन्तु नो अमृतासस्तुरासः ॥

sanskrit

May the divine Bhaga, Savitā, the lord of wealth, Aṃśa, Indra (the slayer) of Vṛtra, (all) the conquerors of riches, Ṛbhukṣin, Vāja and also Purandhi, immortals, hastening (to our sacrifice) preserve us.

english translation

de॒vo bhaga॑: savi॒tA rA॒yo aMza॒ indro॑ vR॒trasya॑ saM॒jito॒ dhanA॑nAm | R॒bhu॒kSA vAja॑ u॒ta vA॒ puraM॑dhi॒rava॑ntu no a॒mRtA॑sastu॒rAsa॑: || devo bhagaH savitA rAyo aMza indro vRtrasya saMjito dhanAnAm | RbhukSA vAja uta vA puraMdhiravantu no amRtAsasturAsaH ||

hk transliteration