Rig Veda

Progress:45.7%

प्रति॑ मे॒ स्तोम॒मदि॑तिर्जगृभ्यात्सू॒नुं न मा॒ता हृद्यं॑ सु॒शेव॑म् । ब्रह्म॑ प्रि॒यं दे॒वहि॑तं॒ यदस्त्य॒हं मि॒त्रे वरु॑णे॒ यन्म॑यो॒भु ॥ प्रति मे स्तोममदितिर्जगृभ्यात्सूनुं न माता हृद्यं सुशेवम् । ब्रह्म प्रियं देवहितं यदस्त्यहं मित्रे वरुणे यन्मयोभु ॥

sanskrit

May Aditi accept my affectionate and devoted praise, as a mother (the endearments of) a son; the plural asing, delightful prayer that is approved of by the gods I address to Varuṇa and Mitra.

english translation

prati॑ me॒ stoma॒madi॑tirjagRbhyAtsU॒nuM na mA॒tA hRdyaM॑ su॒zeva॑m | brahma॑ pri॒yaM de॒vahi॑taM॒ yadastya॒haM mi॒tre varu॑Ne॒ yanma॑yo॒bhu || prati me stomamaditirjagRbhyAtsUnuM na mAtA hRdyaM suzevam | brahma priyaM devahitaM yadastyahaM mitre varuNe yanmayobhu ||

hk transliteration