Rig Veda

Progress:46.1%

दे॒वो भग॑: सवि॒ता रा॒यो अंश॒ इन्द्रो॑ वृ॒त्रस्य॑ सं॒जितो॒ धना॑नाम् । ऋ॒भु॒क्षा वाज॑ उ॒त वा॒ पुरं॑धि॒रव॑न्तु नो अ॒मृता॑सस्तु॒रास॑: ॥ देवो भगः सविता रायो अंश इन्द्रो वृत्रस्य संजितो धनानाम् । ऋभुक्षा वाज उत वा पुरंधिरवन्तु नो अमृतासस्तुरासः ॥

sanskrit

May the divine Bhaga, Savitā, the lord of wealth, Aṃśa, Indra (the slayer) of Vṛtra, (all) the conquerors of riches, Ṛbhukṣin, Vāja and also Purandhi, immortals, hastening (to our sacrifice) preserve us.

english translation

de॒vo bhaga॑: savi॒tA rA॒yo aMza॒ indro॑ vR॒trasya॑ saM॒jito॒ dhanA॑nAm | R॒bhu॒kSA vAja॑ u॒ta vA॒ puraM॑dhi॒rava॑ntu no a॒mRtA॑sastu॒rAsa॑: || devo bhagaH savitA rAyo aMza indro vRtrasya saMjito dhanAnAm | RbhukSA vAja uta vA puraMdhiravantu no amRtAsasturAsaH ||

hk transliteration