Rig Veda

Progress:6.1%

अ॒स्माक॑मग्ने अध्व॒रं जु॑षस्व॒ सह॑सः सूनो त्रिषधस्थ ह॒व्यम् । व॒यं दे॒वेषु॑ सु॒कृत॑: स्याम॒ शर्म॑णा नस्त्रि॒वरू॑थेन पाहि ॥ अस्माकमग्ने अध्वरं जुषस्व सहसः सूनो त्रिषधस्थ हव्यम् । वयं देवेषु सुकृतः स्याम शर्मणा नस्त्रिवरूथेन पाहि ॥

sanskrit

Accept, Agni, our sacrifice; son of strength, the abider in the three regions, (accept our) oblation; may we be (regarded) among the goddess doers of good; cherish us with triply-protected felicity.

english translation

a॒smAka॑magne adhva॒raM ju॑Sasva॒ saha॑saH sUno triSadhastha ha॒vyam | va॒yaM de॒veSu॑ su॒kRta॑: syAma॒ zarma॑NA nastri॒varU॑thena pAhi || asmAkamagne adhvaraM juSasva sahasaH sUno triSadhastha havyam | vayaM deveSu sukRtaH syAma zarmaNA nastrivarUthena pAhi ||

hk transliteration