Rig Veda

Progress:5.9%

व॒यं ते॑ अग्न उ॒क्थैर्वि॑धेम व॒यं ह॒व्यैः पा॑वक भद्रशोचे । अ॒स्मे र॒यिं वि॒श्ववा॑रं॒ समि॑न्वा॒स्मे विश्वा॑नि॒ द्रवि॑णानि धेहि ॥ वयं ते अग्न उक्थैर्विधेम वयं हव्यैः पावक भद्रशोचे । अस्मे रयिं विश्ववारं समिन्वास्मे विश्वानि द्रविणानि धेहि ॥

sanskrit

We worship you, Agni, with hymns; we (worship you), purifier, and of auspicious lustre, with oblations; bestow upon us all desired riches; bestow upon us all sorts of wealth.

english translation

va॒yaM te॑ agna u॒kthairvi॑dhema va॒yaM ha॒vyaiH pA॑vaka bhadrazoce | a॒sme ra॒yiM vi॒zvavA॑raM॒ sami॑nvA॒sme vizvA॑ni॒ dravi॑NAni dhehi || vayaM te agna ukthairvidhema vayaM havyaiH pAvaka bhadrazoce | asme rayiM vizvavAraM saminvAsme vizvAni draviNAni dhehi ||

hk transliteration