Rig Veda

Progress:5.8%

व॒धेन॒ दस्युं॒ प्र हि चा॒तय॑स्व॒ वय॑: कृण्वा॒नस्त॒न्वे॒३॒॑ स्वायै॑ । पिप॑र्षि॒ यत्स॑हसस्पुत्र दे॒वान्त्सो अ॑ग्ने पाहि नृतम॒ वाजे॑ अ॒स्मान् ॥ वधेन दस्युं प्र हि चातयस्व वयः कृण्वानस्तन्वे स्वायै । पिपर्षि यत्सहसस्पुत्र देवान्त्सो अग्ने पाहि नृतम वाजे अस्मान् ॥

sanskrit

Demolish, Agni, with your weapon, the Dasyu, appropriating the sustenance to your own person n; and inasmuch, son of strength, as you satisfy the gods, so do you, Agni, chief of leaders, protect us in battle.

english translation

va॒dhena॒ dasyuM॒ pra hi cA॒taya॑sva॒ vaya॑: kRNvA॒nasta॒nve॒3॒॑ svAyai॑ | pipa॑rSi॒ yatsa॑hasasputra de॒vAntso a॑gne pAhi nRtama॒ vAje॑ a॒smAn || vadhena dasyuM pra hi cAtayasva vayaH kRNvAnastanve svAyai | piparSi yatsahasasputra devAntso agne pAhi nRtama vAje asmAn ||

hk transliteration

व॒यं ते॑ अग्न उ॒क्थैर्वि॑धेम व॒यं ह॒व्यैः पा॑वक भद्रशोचे । अ॒स्मे र॒यिं वि॒श्ववा॑रं॒ समि॑न्वा॒स्मे विश्वा॑नि॒ द्रवि॑णानि धेहि ॥ वयं ते अग्न उक्थैर्विधेम वयं हव्यैः पावक भद्रशोचे । अस्मे रयिं विश्ववारं समिन्वास्मे विश्वानि द्रविणानि धेहि ॥

sanskrit

We worship you, Agni, with hymns; we (worship you), purifier, and of auspicious lustre, with oblations; bestow upon us all desired riches; bestow upon us all sorts of wealth.

english translation

va॒yaM te॑ agna u॒kthairvi॑dhema va॒yaM ha॒vyaiH pA॑vaka bhadrazoce | a॒sme ra॒yiM vi॒zvavA॑raM॒ sami॑nvA॒sme vizvA॑ni॒ dravi॑NAni dhehi || vayaM te agna ukthairvidhema vayaM havyaiH pAvaka bhadrazoce | asme rayiM vizvavAraM saminvAsme vizvAni draviNAni dhehi ||

hk transliteration

अ॒स्माक॑मग्ने अध्व॒रं जु॑षस्व॒ सह॑सः सूनो त्रिषधस्थ ह॒व्यम् । व॒यं दे॒वेषु॑ सु॒कृत॑: स्याम॒ शर्म॑णा नस्त्रि॒वरू॑थेन पाहि ॥ अस्माकमग्ने अध्वरं जुषस्व सहसः सूनो त्रिषधस्थ हव्यम् । वयं देवेषु सुकृतः स्याम शर्मणा नस्त्रिवरूथेन पाहि ॥

sanskrit

Accept, Agni, our sacrifice; son of strength, the abider in the three regions, (accept our) oblation; may we be (regarded) among the goddess doers of good; cherish us with triply-protected felicity.

english translation

a॒smAka॑magne adhva॒raM ju॑Sasva॒ saha॑saH sUno triSadhastha ha॒vyam | va॒yaM de॒veSu॑ su॒kRta॑: syAma॒ zarma॑NA nastri॒varU॑thena pAhi || asmAkamagne adhvaraM juSasva sahasaH sUno triSadhastha havyam | vayaM deveSu sukRtaH syAma zarmaNA nastrivarUthena pAhi ||

hk transliteration

विश्वा॑नि नो दु॒र्गहा॑ जातवेद॒: सिन्धुं॒ न ना॒वा दु॑रि॒ताति॑ पर्षि । अग्ने॑ अत्रि॒वन्नम॑सा गृणा॒नो॒३॒॑ऽस्माकं॑ बोध्यवि॒ता त॒नूना॑म् ॥ विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति पर्षि । अग्ने अत्रिवन्नमसा गृणानोऽस्माकं बोध्यविता तनूनाम् ॥

sanskrit

You convey us, Jātavedas, across all intolerable evils, as (people are carried) over a river by a boat; Agni, who are glorified by us with reverence, such as (that shown) by Atri, know yourself the protector of our persons.

english translation

vizvA॑ni no du॒rgahA॑ jAtaveda॒: sindhuM॒ na nA॒vA du॑ri॒tAti॑ parSi | agne॑ atri॒vannama॑sA gRNA॒no॒3॒॑'smAkaM॑ bodhyavi॒tA ta॒nUnA॑m || vizvAni no durgahA jAtavedaH sindhuM na nAvA duritAti parSi | agne atrivannamasA gRNAno'smAkaM bodhyavitA tanUnAm ||

hk transliteration

यस्त्वा॑ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि । जात॑वेदो॒ यशो॑ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्याम् ॥ यस्त्वा हृदा कीरिणा मन्यमानोऽमर्त्यं मर्त्यो जोहवीमि । जातवेदो यशो अस्मासु धेहि प्रजाभिरग्ने अमृतत्वमश्याम् ॥

sanskrit

Inasmuch as I who am a mortal earnestly invoke you who are an immortal, praising you with a devoted heart; therefore, Jātavedas, grant us food, and may I obtain immortality through my posterity.

english translation

yastvA॑ hR॒dA kI॒riNA॒ manya॑mA॒no'ma॑rtyaM॒ martyo॒ joha॑vImi | jAta॑vedo॒ yazo॑ a॒smAsu॑ dhehi pra॒jAbhi॑ragne amRta॒tvama॑zyAm || yastvA hRdA kIriNA manyamAno'martyaM martyo johavImi | jAtavedo yazo asmAsu dhehi prajAbhiragne amRtatvamazyAm ||

hk transliteration