Rig Veda

Progress:5.1%

त्वाम॑ग्ने॒ वसु॑पतिं॒ वसू॑नाम॒भि प्र म॑न्दे अध्व॒रेषु॑ राजन् । त्वया॒ वाजं॑ वाज॒यन्तो॑ जयेमा॒भि ष्या॑म पृत्सु॒तीर्मर्त्या॑नाम् ॥ त्वामग्ने वसुपतिं वसूनामभि प्र मन्दे अध्वरेषु राजन् । त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर्मर्त्यानाम् ॥

sanskrit

Royal Agni, I glorify at sacrifices you who are the lord of vast riches; may we who are in want of food obtain food through you, and (through you) may we overcome hosts of (hostile) men.

english translation

tvAma॑gne॒ vasu॑patiM॒ vasU॑nAma॒bhi pra ma॑nde adhva॒reSu॑ rAjan | tvayA॒ vAjaM॑ vAja॒yanto॑ jayemA॒bhi SyA॑ma pRtsu॒tIrmartyA॑nAm || tvAmagne vasupatiM vasUnAmabhi pra mande adhvareSu rAjan | tvayA vAjaM vAjayanto jayemAbhi SyAma pRtsutIrmartyAnAm ||

hk transliteration

ह॒व्य॒वाळ॒ग्निर॒जर॑: पि॒ता नो॑ वि॒भुर्वि॒भावा॑ सु॒दृशी॑को अ॒स्मे । सु॒गा॒र्ह॒प॒त्याः समिषो॑ दिदीह्यस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि ॥ हव्यवाळग्निरजरः पिता नो विभुर्विभावा सुदृशीको अस्मे । सुगार्हपत्याः समिषो दिदीह्यस्मद्र्यक्सं मिमीहि श्रवांसि ॥

sanskrit

May the undecaying Agni, the bearer of oblations, be a father to us, all-pervading and resplendent (may he be) to us of plural asing aspect; supply us plural ntifully with food in return for our well-maintained household fire grant us viand abundantly.

english translation

ha॒vya॒vALa॒gnira॒jara॑: pi॒tA no॑ vi॒bhurvi॒bhAvA॑ su॒dRzI॑ko a॒sme | su॒gA॒rha॒pa॒tyAH samiSo॑ didIhyasma॒drya1॒॑ksaM mi॑mIhi॒ zravAM॑si || havyavALagnirajaraH pitA no vibhurvibhAvA sudRzIko asme | sugArhapatyAH samiSo didIhyasmadryaksaM mimIhi zravAMsi ||

hk transliteration

वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षीणां॒ शुचिं॑ पाव॒कं घृ॒तपृ॑ष्ठम॒ग्निम् । नि होता॑रं विश्व॒विदं॑ दधिध्वे॒ स दे॒वेषु॑ वनते॒ वार्या॑णि ॥ विशां कविं विश्पतिं मानुषीणां शुचिं पावकं घृतपृष्ठमग्निम् । नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि ॥

sanskrit

You (priests) possess the wise lord of human beings, the pure, the purifying, Agni, cherished with oblations of butter, the offer of the burnt-offering, the all-knowing; he among the gods bestows desirable (riches).

english translation

vi॒zAM ka॒viM vi॒zpatiM॒ mAnu॑SINAM॒ zuciM॑ pAva॒kaM ghR॒tapR॑SThama॒gnim | ni hotA॑raM vizva॒vidaM॑ dadhidhve॒ sa de॒veSu॑ vanate॒ vAryA॑Ni || vizAM kaviM vizpatiM mAnuSINAM zuciM pAvakaM ghRtapRSThamagnim | ni hotAraM vizvavidaM dadhidhve sa deveSu vanate vAryANi ||

hk transliteration

जु॒षस्वा॑ग्न॒ इळ॑या स॒जोषा॒ यत॑मानो र॒श्मिभि॒: सूर्य॑स्य । जु॒षस्व॑ नः स॒मिधं॑ जातवेद॒ आ च॑ दे॒वान्ह॑वि॒रद्या॑य वक्षि ॥ जुषस्वाग्न इळया सजोषा यतमानो रश्मिभिः सूर्यस्य । जुषस्व नः समिधं जातवेद आ च देवान्हविरद्याय वक्षि ॥

sanskrit

Be propitiated, Agni, sharing in satisfaction with Iḷā, viewing with the rays of the sun; be gratified, Jātavedas, by our fuel, and bring the gods to partake of the oblation.

english translation

ju॒SasvA॑gna॒ iLa॑yA sa॒joSA॒ yata॑mAno ra॒zmibhi॒: sUrya॑sya | ju॒Sasva॑ naH sa॒midhaM॑ jAtaveda॒ A ca॑ de॒vAnha॑vi॒radyA॑ya vakSi || juSasvAgna iLayA sajoSA yatamAno razmibhiH sUryasya | juSasva naH samidhaM jAtaveda A ca devAnhaviradyAya vakSi ||

hk transliteration

जुष्टो॒ दमू॑ना॒ अति॑थिर्दुरो॒ण इ॒मं नो॑ य॒ज्ञमुप॑ याहि वि॒द्वान् । विश्वा॑ अग्ने अभि॒युजो॑ वि॒हत्या॑ शत्रूय॒तामा भ॑रा॒ भोज॑नानि ॥ जुष्टो दमूना अतिथिर्दुरोण इमं नो यज्ञमुप याहि विद्वान् । विश्वा अग्ने अभियुजो विहत्या शत्रूयतामा भरा भोजनानि ॥

sanskrit

Proppitiated, lowly-minded, a guest in the dwelling, come, you who are wise, to this our sacrifice; having destroyed Agni, all our adversaries, bring off the possessions of those who bear us enmity.

english translation

juSTo॒ damU॑nA॒ ati॑thirduro॒Na i॒maM no॑ ya॒jJamupa॑ yAhi vi॒dvAn | vizvA॑ agne abhi॒yujo॑ vi॒hatyA॑ zatrUya॒tAmA bha॑rA॒ bhoja॑nAni || juSTo damUnA atithirduroNa imaM no yajJamupa yAhi vidvAn | vizvA agne abhiyujo vihatyA zatrUyatAmA bharA bhojanAni ||

hk transliteration