Rig Veda

Progress:32.2%

प्र ते॒ पूर्वा॑णि॒ कर॑णानि वोचं॒ प्र नूत॑ना मघव॒न्या च॒कर्थ॑ । शक्ती॑वो॒ यद्वि॒भरा॒ रोद॑सी उ॒भे जय॑न्न॒पो मन॑वे॒ दानु॑चित्राः ॥ प्र ते पूर्वाणि करणानि वोचं प्र नूतना मघवन्या चकर्थ । शक्तीवो यद्विभरा रोदसी उभे जयन्नपो मनवे दानुचित्राः ॥

sanskrit

I celebrate, Maghavan, your ancient exploits, and those which you have newly achieved; wielder of the thunderbolt, subjugating both heaven and earth, you have distributed the wonderfully bountiful waters to man.

english translation

pra te॒ pUrvA॑Ni॒ kara॑NAni vocaM॒ pra nUta॑nA maghava॒nyA ca॒kartha॑ | zaktI॑vo॒ yadvi॒bharA॒ roda॑sI u॒bhe jaya॑nna॒po mana॑ve॒ dAnu॑citrAH || pra te pUrvANi karaNAni vocaM pra nUtanA maghavanyA cakartha | zaktIvo yadvibharA rodasI ubhe jayannapo manave dAnucitrAH ||

hk transliteration

तदिन्नु ते॒ कर॑णं दस्म वि॒प्राहिं॒ यद्घ्नन्नोजो॒ अत्रामि॑मीथाः । शुष्ण॑स्य चि॒त्परि॑ मा॒या अ॑गृभ्णाः प्रपि॒त्वं यन्नप॒ दस्यूँ॑रसेधः ॥ तदिन्नु ते करणं दस्म विप्राहिं यद्घ्नन्नोजो अत्रामिमीथाः । शुष्णस्य चित्परि माया अगृभ्णाः प्रपित्वं यन्नप दस्यूँरसेधः ॥

sanskrit

Handsome and sagacious Indra, this is your deed, that, slaying Ahi, you have here displayed your vigour; you have arrested the devices of Śuṣṇa urging the combat; you have overcome the Dasyus.

english translation

tadinnu te॒ kara॑NaM dasma vi॒prAhiM॒ yadghnannojo॒ atrAmi॑mIthAH | zuSNa॑sya ci॒tpari॑ mA॒yA a॑gRbhNAH prapi॒tvaM yannapa॒ dasyU~॑rasedhaH || tadinnu te karaNaM dasma viprAhiM yadghnannojo atrAmimIthAH | zuSNasya citpari mAyA agRbhNAH prapitvaM yannapa dasyU~rasedhaH ||

hk transliteration

त्वम॒पो यद॑वे तु॒र्वशा॒यार॑मयः सु॒दुघा॑: पा॒र इ॑न्द्र । उ॒ग्रम॑यात॒मव॑हो ह॒ कुत्सं॒ सं ह॒ यद्वा॑मु॒शनार॑न्त दे॒वाः ॥ त्वमपो यदवे तुर्वशायारमयः सुदुघाः पार इन्द्र । उग्रमयातमवहो ह कुत्सं सं ह यद्वामुशनारन्त देवाः ॥

sanskrit

You, Indra, (abiding on the further bank), have rendered the fertilizing waters agreeable to Yadu and Turvaśu; you two, (Indra and Kutsa), have assailed the fierce (Śuṣṇa), and (having slain him), you have conveyed Kutsa (to his dwelling), and Uśanās and the gods have therefore honoured you both.

english translation

tvama॒po yada॑ve tu॒rvazA॒yAra॑mayaH su॒dughA॑: pA॒ra i॑ndra | u॒grama॑yAta॒mava॑ho ha॒ kutsaM॒ saM ha॒ yadvA॑mu॒zanAra॑nta de॒vAH || tvamapo yadave turvazAyAramayaH sudughAH pAra indra | ugramayAtamavaho ha kutsaM saM ha yadvAmuzanAranta devAH ||

hk transliteration

इन्द्रा॑कुत्सा॒ वह॑माना॒ रथे॒ना वा॒मत्या॒ अपि॒ कर्णे॑ वहन्तु । निः षी॑म॒द्भ्यो धम॑थो॒ निः ष॒धस्था॑न्म॒घोनो॑ हृ॒दो व॑रथ॒स्तमां॑सि ॥ इन्द्राकुत्सा वहमाना रथेना वामत्या अपि कर्णे वहन्तु । निः षीमद्भ्यो धमथो निः षधस्थान्मघोनो हृदो वरथस्तमांसि ॥

sanskrit

May your steeds bring you both, Indra and Kutsa riding in one chariot, to the worshipper; you have expelled him (Śuṣṇa) from the waters, from his proper abode; you have driven the glooms (of ignorance) from the heart of the affluent (adorer).

english translation

indrA॑kutsA॒ vaha॑mAnA॒ rathe॒nA vA॒matyA॒ api॒ karNe॑ vahantu | niH SI॑ma॒dbhyo dhama॑tho॒ niH Sa॒dhasthA॑nma॒ghono॑ hR॒do va॑ratha॒stamAM॑si || indrAkutsA vahamAnA rathenA vAmatyA api karNe vahantu | niH SImadbhyo dhamatho niH SadhasthAnmaghono hRdo varathastamAMsi ||

hk transliteration

वात॑स्य यु॒क्तान्त्सु॒युज॑श्चि॒दश्वा॑न्क॒विश्चि॑दे॒षो अ॑जगन्नव॒स्युः । विश्वे॑ ते॒ अत्र॑ म॒रुत॒: सखा॑य॒ इन्द्र॒ ब्रह्मा॑णि॒ तवि॑षीमवर्धन् ॥ वातस्य युक्तान्त्सुयुजश्चिदश्वान्कविश्चिदेषो अजगन्नवस्युः । विश्वे ते अत्र मरुतः सखाय इन्द्र ब्रह्माणि तविषीमवर्धन् ॥

sanskrit

The sage Avasyu has obtained docile horses, endowed (with the speed) of the wind; all your adorers, Indra, in this world, your friends, augment your vigour by their praises.

english translation

vAta॑sya yu॒ktAntsu॒yuja॑zci॒dazvA॑nka॒vizci॑de॒So a॑jagannava॒syuH | vizve॑ te॒ atra॑ ma॒ruta॒: sakhA॑ya॒ indra॒ brahmA॑Ni॒ tavi॑SImavardhan || vAtasya yuktAntsuyujazcidazvAnkavizcideSo ajagannavasyuH | vizve te atra marutaH sakhAya indra brahmANi taviSImavardhan ||

hk transliteration