Rig Veda

Progress:32.7%

वात॑स्य यु॒क्तान्त्सु॒युज॑श्चि॒दश्वा॑न्क॒विश्चि॑दे॒षो अ॑जगन्नव॒स्युः । विश्वे॑ ते॒ अत्र॑ म॒रुत॒: सखा॑य॒ इन्द्र॒ ब्रह्मा॑णि॒ तवि॑षीमवर्धन् ॥ वातस्य युक्तान्त्सुयुजश्चिदश्वान्कविश्चिदेषो अजगन्नवस्युः । विश्वे ते अत्र मरुतः सखाय इन्द्र ब्रह्माणि तविषीमवर्धन् ॥

sanskrit

The sage Avasyu has obtained docile horses, endowed (with the speed) of the wind; all your adorers, Indra, in this world, your friends, augment your vigour by their praises.

english translation

vAta॑sya yu॒ktAntsu॒yuja॑zci॒dazvA॑nka॒vizci॑de॒So a॑jagannava॒syuH | vizve॑ te॒ atra॑ ma॒ruta॒: sakhA॑ya॒ indra॒ brahmA॑Ni॒ tavi॑SImavardhan || vAtasya yuktAntsuyujazcidazvAnkavizcideSo ajagannavasyuH | vizve te atra marutaH sakhAya indra brahmANi taviSImavardhan ||

hk transliteration