Rig Veda

Progress:31.5%

इन्द्रो॒ रथा॑य प्र॒वतं॑ कृणोति॒ यम॒ध्यस्था॑न्म॒घवा॑ वाज॒यन्त॑म् । यू॒थेव॑ प॒श्वो व्यु॑नोति गो॒पा अरि॑ष्टो याति प्रथ॒मः सिषा॑सन् ॥ इन्द्रो रथाय प्रवतं कृणोति यमध्यस्थान्मघवा वाजयन्तम् । यूथेव पश्वो व्युनोति गोपा अरिष्टो याति प्रथमः सिषासन् ॥

sanskrit

Indra, the possessor of opulence, directs downwards the car over which, intended (to receive sacrificial) viands, he presides; he proceeds unimpeded, the first of the gods, driving (his enemies before him), as a herdsman drives the herds of cattle.

english translation

indro॒ rathA॑ya pra॒vataM॑ kRNoti॒ yama॒dhyasthA॑nma॒ghavA॑ vAja॒yanta॑m | yU॒theva॑ pa॒zvo vyu॑noti go॒pA ari॑STo yAti pratha॒maH siSA॑san || indro rathAya pravataM kRNoti yamadhyasthAnmaghavA vAjayantam | yUtheva pazvo vyunoti gopA ariSTo yAti prathamaH siSAsan ||

hk transliteration

आ प्र द्र॑व हरिवो॒ मा वि वे॑न॒: पिश॑ङ्गराते अ॒भि न॑: सचस्व । न॒हि त्वदि॑न्द्र॒ वस्यो॑ अ॒न्यदस्त्य॑मे॒नाँश्चि॒ज्जनि॑वतश्चकर्थ ॥ आ प्र द्रव हरिवो मा वि वेनः पिशङ्गराते अभि नः सचस्व । नहि त्वदिन्द्र वस्यो अन्यदस्त्यमेनाँश्चिज्जनिवतश्चकर्थ ॥

sanskrit

Hasten to us, lord of horses; be not indifferent to us; distributor of manifold wealth, befriend us; for there is nothing else that is better, Indra, than you; you have given wives to those who were without women.

english translation

A pra dra॑va harivo॒ mA vi ve॑na॒: piza॑GgarAte a॒bhi na॑: sacasva | na॒hi tvadi॑ndra॒ vasyo॑ a॒nyadastya॑me॒nA~zci॒jjani॑vatazcakartha || A pra drava harivo mA vi venaH pizaGgarAte abhi naH sacasva | nahi tvadindra vasyo anyadastyamenA~zcijjanivatazcakartha ||

hk transliteration

उद्यत्सह॒: सह॑स॒ आज॑निष्ट॒ देदि॑ष्ट॒ इन्द्र॑ इन्द्रि॒याणि॒ विश्वा॑ । प्राचो॑दयत्सु॒दुघा॑ व॒व्रे अ॒न्तर्वि ज्योति॑षा संववृ॒त्वत्तमो॑ऽवः ॥ उद्यत्सहः सहस आजनिष्ट देदिष्ट इन्द्र इन्द्रियाणि विश्वा । प्राचोदयत्सुदुघा वव्रे अन्तर्वि ज्योतिषा संववृत्वत्तमोऽवः ॥

sanskrit

When the light (of the sun) overpowers the light (of the dawn) Indra grants all (sorts of) wealth (to the worshipper); he has liberated the kine from the interior of the obstructing (mountain); he dissipates the enveloping darkness with light.

english translation

udyatsaha॒: saha॑sa॒ Aja॑niSTa॒ dedi॑STa॒ indra॑ indri॒yANi॒ vizvA॑ | prAco॑dayatsu॒dughA॑ va॒vre a॒ntarvi jyoti॑SA saMvavR॒tvattamo॑'vaH || udyatsahaH sahasa AjaniSTa dediSTa indra indriyANi vizvA | prAcodayatsudughA vavre antarvi jyotiSA saMvavRtvattamo'vaH ||

hk transliteration

अन॑वस्ते॒ रथ॒मश्वा॑य तक्ष॒न्त्वष्टा॒ वज्रं॑ पुरुहूत द्यु॒मन्त॑म् । ब्र॒ह्माण॒ इन्द्रं॑ म॒हय॑न्तो अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हन्त॒वा उ॑ ॥ अनवस्ते रथमश्वाय तक्षन्त्वष्टा वज्रं पुरुहूत द्युमन्तम् । ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ ॥

sanskrit

The Ṛbhus have fabricated your car, Indra, the invoked of many, adapted to its horses; Tvaṣṭā (had made) your radiant thunderbolt; the venerable (Aṅgirasas), praising Indra with hymns, have given him vigour for the destruction of Ahi.

english translation

ana॑vaste॒ ratha॒mazvA॑ya takSa॒ntvaSTA॒ vajraM॑ puruhUta dyu॒manta॑m | bra॒hmANa॒ indraM॑ ma॒haya॑nto a॒rkairava॑rdhaya॒nnaha॑ye॒ hanta॒vA u॑ || anavaste rathamazvAya takSantvaSTA vajraM puruhUta dyumantam | brahmANa indraM mahayanto arkairavardhayannahaye hantavA u ||

hk transliteration

वृष्णे॒ यत्ते॒ वृष॑णो अ॒र्कमर्चा॒निन्द्र॒ ग्रावा॑णो॒ अदि॑तिः स॒जोषा॑: । अ॒न॒श्वासो॒ ये प॒वयो॑ऽर॒था इन्द्रे॑षिता अ॒भ्यव॑र्तन्त॒ दस्यू॑न् ॥ वृष्णे यत्ते वृषणो अर्कमर्चानिन्द्र ग्रावाणो अदितिः सजोषाः । अनश्वासो ये पवयोऽरथा इन्द्रेषिता अभ्यवर्तन्त दस्यून् ॥

sanskrit

When the Maruts, the showerers (of benefits), glorify you, Indra, the showerer (of desires), with praises, and the exulting stones delight (to bruise the Soma), then, without horses, without chariots, they, the purifying (Maruts), dispatched by Indra, have overcome the Dasyus.

english translation

vRSNe॒ yatte॒ vRSa॑No a॒rkamarcA॒nindra॒ grAvA॑No॒ adi॑tiH sa॒joSA॑: | a॒na॒zvAso॒ ye pa॒vayo॑'ra॒thA indre॑SitA a॒bhyava॑rtanta॒ dasyU॑n || vRSNe yatte vRSaNo arkamarcAnindra grAvANo aditiH sajoSAH | anazvAso ye pavayo'rathA indreSitA abhyavartanta dasyUn ||

hk transliteration