Rig Veda

Progress:93.0%

अभू॑द्दे॒वः स॑वि॒ता वन्द्यो॒ नु न॑ इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभि॑: । वि यो रत्ना॒ भज॑ति मान॒वेभ्य॒: श्रेष्ठं॑ नो॒ अत्र॒ द्रवि॑णं॒ यथा॒ दध॑त् ॥ अभूद्देवः सविता वन्द्यो नु न इदानीमह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् ॥

sanskrit

The divine Savitā has been manifested; he is at once to be glorified by us; he is to be praised by the priests at the present (rite), and at the close (of the day), in order that he who apportions precious things to be descendants of Manu may bestow upon us, on this occasion, most excellent wealth.

english translation

abhU॑dde॒vaH sa॑vi॒tA vandyo॒ nu na॑ i॒dAnI॒mahna॑ upa॒vAcyo॒ nRbhi॑: | vi yo ratnA॒ bhaja॑ti mAna॒vebhya॒: zreSThaM॑ no॒ atra॒ dravi॑NaM॒ yathA॒ dadha॑t || abhUddevaH savitA vandyo nu na idAnImahna upavAcyo nRbhiH | vi yo ratnA bhajati mAnavebhyaH zreSThaM no atra draviNaM yathA dadhat ||

hk transliteration

दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये॑भ्योऽमृत॒त्वं सु॒वसि॑ भा॒गमु॑त्त॒मम् । आदिद्दा॒मानं॑ सवित॒र्व्यू॑र्णुषेऽनूची॒ना जी॑वि॒ता मानु॑षेभ्यः ॥ देवेभ्यो हि प्रथमं यज्ञियेभ्योऽमृतत्वं सुवसि भागमुत्तमम् । आदिद्दामानं सवितर्व्यूर्णुषेऽनूचीना जीविता मानुषेभ्यः ॥

sanskrit

First you engender for the adorable gods the best portion, immortality; then, Savitā, you set open (the day) to the donor (of the oblation), and (grant) successive existences to men.

english translation

de॒vebhyo॒ hi pra॑tha॒maM ya॒jJiye॑bhyo'mRta॒tvaM su॒vasi॑ bhA॒gamu॑tta॒mam | AdiddA॒mAnaM॑ savita॒rvyU॑rNuSe'nUcI॒nA jI॑vi॒tA mAnu॑SebhyaH || devebhyo hi prathamaM yajJiyebhyo'mRtatvaM suvasi bhAgamuttamam | AdiddAmAnaM savitarvyUrNuSe'nUcInA jIvitA mAnuSebhyaH ||

hk transliteration

अचि॑त्ती॒ यच्च॑कृ॒मा दैव्ये॒ जने॑ दी॒नैर्दक्षै॒: प्रभू॑ती पूरुष॒त्वता॑ । दे॒वेषु॑ च सवित॒र्मानु॑षेषु च॒ त्वं नो॒ अत्र॑ सुवता॒दना॑गसः ॥ अचित्ती यच्चकृमा दैव्ये जने दीनैर्दक्षैः प्रभूती पूरुषत्वता । देवेषु च सवितर्मानुषेषु च त्वं नो अत्र सुवतादनागसः ॥

sanskrit

If, Savitā, through ignorance, through pride in feeble or powerful (dependants), or through human infirmity, we have committed (offence) against your divine person n, or against gods or men, do you on this occasion hold us to be unoffending.

english translation

aci॑ttI॒ yacca॑kR॒mA daivye॒ jane॑ dI॒nairdakSai॒: prabhU॑tI pUruSa॒tvatA॑ | de॒veSu॑ ca savita॒rmAnu॑SeSu ca॒ tvaM no॒ atra॑ suvatA॒danA॑gasaH || acittI yaccakRmA daivye jane dInairdakSaiH prabhUtI pUruSatvatA | deveSu ca savitarmAnuSeSu ca tvaM no atra suvatAdanAgasaH ||

hk transliteration

न प्र॒मिये॑ सवि॒तुर्दैव्य॑स्य॒ तद्यथा॒ विश्वं॒ भुव॑नं धारयि॒ष्यति॑ । यत्पृ॑थि॒व्या वरि॑म॒न्ना स्व॑ङ्गु॒रिर्वर्ष्म॑न्दि॒वः सु॒वति॑ स॒त्यम॑स्य॒ तत् ॥ न प्रमिये सवितुर्दैव्यस्य तद्यथा विश्वं भुवनं धारयिष्यति । यत्पृथिव्या वरिमन्ना स्वङ्गुरिर्वर्ष्मन्दिवः सुवति सत्यमस्य तत् ॥

sanskrit

(It is) not (fit) to obstruct (the acts) of the divine Savitā, since by them he upholds the whole world, wheeby his gracious hand spreads fertility over the extent of the earth, and the magnitude of the heaven; such is his true (power).

english translation

na pra॒miye॑ savi॒turdaivya॑sya॒ tadyathA॒ vizvaM॒ bhuva॑naM dhArayi॒Syati॑ | yatpR॑thi॒vyA vari॑ma॒nnA sva॑Ggu॒rirvarSma॑ndi॒vaH su॒vati॑ sa॒tyama॑sya॒ tat || na pramiye saviturdaivyasya tadyathA vizvaM bhuvanaM dhArayiSyati | yatpRthivyA varimannA svaGgurirvarSmandivaH suvati satyamasya tat ||

hk transliteration

इन्द्र॑ज्येष्ठान्बृ॒हद्भ्य॒: पर्व॑तेभ्य॒: क्षयाँ॑ एभ्यः सुवसि प॒स्त्या॑वतः । यथा॑यथा प॒तय॑न्तो वियेमि॒र ए॒वैव त॑स्थुः सवितः स॒वाय॑ ते ॥ इन्द्रज्येष्ठान्बृहद्भ्यः पर्वतेभ्यः क्षयाँ एभ्यः सुवसि पस्त्यावतः । यथायथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते ॥

sanskrit

You elevate those, of whom Indra is chief, above the vast clouds; for these, (your worshippers), you provide dwelling (plural ces) filled in habitations; as when advancing they detained you, so in like manner at your command they stayed.

english translation

indra॑jyeSThAnbR॒hadbhya॒: parva॑tebhya॒: kSayA~॑ ebhyaH suvasi pa॒styA॑vataH | yathA॑yathA pa॒taya॑nto viyemi॒ra e॒vaiva ta॑sthuH savitaH sa॒vAya॑ te || indrajyeSThAnbRhadbhyaH parvatebhyaH kSayA~ ebhyaH suvasi pastyAvataH | yathAyathA patayanto viyemira evaiva tasthuH savitaH savAya te ||

hk transliteration