Rig Veda

Progress:93.9%

ये ते॒ त्रिरह॑न्त्सवितः स॒वासो॑ दि॒वेदि॑वे॒ सौभ॑गमासु॒वन्ति॑ । इन्द्रो॒ द्यावा॑पृथि॒वी सिन्धु॑र॒द्भिरा॑दि॒त्यैर्नो॒ अदि॑ति॒: शर्म॑ यंसत् ॥ ये ते त्रिरहन्त्सवितः सवासो दिवेदिवे सौभगमासुवन्ति । इन्द्रो द्यावापृथिवी सिन्धुरद्भिरादित्यैर्नो अदितिः शर्म यंसत् ॥

sanskrit

May Indra, heaven and earth, Sindhu with the waters, and Aditi with the Ādityas, bestow happiness upon us, who, offering libations, Savitā, pour out the auspicious Soma, day by day, thrice a day.

english translation

ye te॒ triraha॑ntsavitaH sa॒vAso॑ di॒vedi॑ve॒ saubha॑gamAsu॒vanti॑ | indro॒ dyAvA॑pRthi॒vI sindhu॑ra॒dbhirA॑di॒tyairno॒ adi॑ti॒: zarma॑ yaMsat || ye te trirahantsavitaH savAso divedive saubhagamAsuvanti | indro dyAvApRthivI sindhuradbhirAdityairno aditiH zarma yaMsat ||

hk transliteration