Rig Veda

Progress:93.5%

न प्र॒मिये॑ सवि॒तुर्दैव्य॑स्य॒ तद्यथा॒ विश्वं॒ भुव॑नं धारयि॒ष्यति॑ । यत्पृ॑थि॒व्या वरि॑म॒न्ना स्व॑ङ्गु॒रिर्वर्ष्म॑न्दि॒वः सु॒वति॑ स॒त्यम॑स्य॒ तत् ॥ न प्रमिये सवितुर्दैव्यस्य तद्यथा विश्वं भुवनं धारयिष्यति । यत्पृथिव्या वरिमन्ना स्वङ्गुरिर्वर्ष्मन्दिवः सुवति सत्यमस्य तत् ॥

sanskrit

(It is) not (fit) to obstruct (the acts) of the divine Savitā, since by them he upholds the whole world, wheeby his gracious hand spreads fertility over the extent of the earth, and the magnitude of the heaven; such is his true (power).

english translation

na pra॒miye॑ savi॒turdaivya॑sya॒ tadyathA॒ vizvaM॒ bhuva॑naM dhArayi॒Syati॑ | yatpR॑thi॒vyA vari॑ma॒nnA sva॑Ggu॒rirvarSma॑ndi॒vaH su॒vati॑ sa॒tyama॑sya॒ tat || na pramiye saviturdaivyasya tadyathA vizvaM bhuvanaM dhArayiSyati | yatpRthivyA varimannA svaGgurirvarSmandivaH suvati satyamasya tat ||

hk transliteration