Rig Veda

Progress:93.7%

इन्द्र॑ज्येष्ठान्बृ॒हद्भ्य॒: पर्व॑तेभ्य॒: क्षयाँ॑ एभ्यः सुवसि प॒स्त्या॑वतः । यथा॑यथा प॒तय॑न्तो वियेमि॒र ए॒वैव त॑स्थुः सवितः स॒वाय॑ ते ॥ इन्द्रज्येष्ठान्बृहद्भ्यः पर्वतेभ्यः क्षयाँ एभ्यः सुवसि पस्त्यावतः । यथायथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते ॥

sanskrit

You elevate those, of whom Indra is chief, above the vast clouds; for these, (your worshippers), you provide dwelling (plural ces) filled in habitations; as when advancing they detained you, so in like manner at your command they stayed.

english translation

indra॑jyeSThAnbR॒hadbhya॒: parva॑tebhya॒: kSayA~॑ ebhyaH suvasi pa॒styA॑vataH | yathA॑yathA pa॒taya॑nto viyemi॒ra e॒vaiva ta॑sthuH savitaH sa॒vAya॑ te || indrajyeSThAnbRhadbhyaH parvatebhyaH kSayA~ ebhyaH suvasi pastyAvataH | yathAyathA patayanto viyemira evaiva tasthuH savitaH savAya te ||

hk transliteration