Rig Veda

Progress:95.0%

इ॒हेह॑ वो॒ मन॑सा ब॒न्धुता॑ नर उ॒शिजो॑ जग्मुर॒भि तानि॒ वेद॑सा । याभि॑र्मा॒याभि॒: प्रति॑जूतिवर्पस॒: सौध॑न्वना य॒ज्ञियं॑ भा॒गमा॑न॒श ॥ इहेह वो मनसा बन्धुता नर उशिजो जग्मुरभि तानि वेदसा । याभिर्मायाभिः प्रतिजूतिवर्पसः सौधन्वना यज्ञियं भागमानश ॥

sanskrit

Your connection (with the consequences of acts) ṛbhus is here (acknowledged) by the minds of all; desiring their share (of the sacrifice), oḥ men, they have come with a knowledge (of their claims) to these (rites); the sons of Sudhanvan, with the devices by which they are victorious over foes, you have accepted the share of the sacrifice.

english translation

i॒heha॑ vo॒ mana॑sA ba॒ndhutA॑ nara u॒zijo॑ jagmura॒bhi tAni॒ veda॑sA | yAbhi॑rmA॒yAbhi॒: prati॑jUtivarpasa॒: saudha॑nvanA ya॒jJiyaM॑ bhA॒gamA॑na॒za || iheha vo manasA bandhutA nara uzijo jagmurabhi tAni vedasA | yAbhirmAyAbhiH pratijUtivarpasaH saudhanvanA yajJiyaM bhAgamAnaza ||

hk transliteration

याभि॒: शची॑भिश्चम॒साँ अपिं॑शत॒ यया॑ धि॒या गामरि॑णीत॒ चर्म॑णः । येन॒ हरी॒ मन॑सा नि॒रत॑क्षत॒ तेन॑ देव॒त्वमृ॑भव॒: समा॑नश ॥ याभिः शचीभिश्चमसाँ अपिंशत यया धिया गामरिणीत चर्मणः । येन हरी मनसा निरतक्षत तेन देवत्वमृभवः समानश ॥

sanskrit

With those faculties by which you have divided the ladles; with that intelligence wherewith you have covered the (dead) cow with skin; with that will by which you have fabricated the two horses (of Indra); with those (means), ṛbhus, you have attained divinity.

english translation

yAbhi॒: zacI॑bhizcama॒sA~ apiM॑zata॒ yayA॑ dhi॒yA gAmari॑NIta॒ carma॑NaH | yena॒ harI॒ mana॑sA ni॒rata॑kSata॒ tena॑ deva॒tvamR॑bhava॒: samA॑naza || yAbhiH zacIbhizcamasA~ apiMzata yayA dhiyA gAmariNIta carmaNaH | yena harI manasA niratakSata tena devatvamRbhavaH samAnaza ||

hk transliteration

इन्द्र॑स्य स॒ख्यमृ॒भव॒: समा॑नशु॒र्मनो॒र्नपा॑तो अ॒पसो॑ दधन्विरे । सौ॒ध॒न्व॒नासो॑ अमृत॒त्वमेरि॑रे वि॒ष्ट्वी शमी॑भिः सु॒कृत॑: सुकृ॒त्यया॑ ॥ इन्द्रस्य सख्यमृभवः समानशुर्मनोर्नपातो अपसो दधन्विरे । सौधन्वनासो अमृतत्वमेरिरे विष्ट्वी शमीभिः सुकृतः सुकृत्यया ॥

sanskrit

The ṛbhus, the performers of (good) works, the grandsons of a man, have attained the friendship of Indra, they have perpetuated (existence); the sons of Sudhanvan have attained immortality; performers of pious acts influencing (the result), through their devotion (they have attained divinity) by their works.

english translation

indra॑sya sa॒khyamR॒bhava॒: samA॑nazu॒rmano॒rnapA॑to a॒paso॑ dadhanvire | sau॒dha॒nva॒nAso॑ amRta॒tvameri॑re vi॒STvI zamI॑bhiH su॒kRta॑: sukR॒tyayA॑ || indrasya sakhyamRbhavaH samAnazurmanornapAto apaso dadhanvire | saudhanvanAso amRtatvamerire viSTvI zamIbhiH sukRtaH sukRtyayA ||

hk transliteration

इन्द्रे॑ण याथ स॒रथं॑ सु॒ते सचाँ॒ अथो॒ वशा॑नां भवथा स॒ह श्रि॒या । न व॑: प्रति॒मै सु॑कृ॒तानि॑ वाघत॒: सौध॑न्वना ऋभवो वी॒र्या॑णि च ॥ इन्द्रेण याथ सरथं सुते सचाँ अथो वशानां भवथा सह श्रिया । न वः प्रतिमै सुकृतानि वाघतः सौधन्वना ऋभवो वीर्याणि च ॥

sanskrit

Go with Indra in his chariot when the libation is poured out, and be (welcomed) with honour by the (worshipper) desiring (your favour); ṛbhus, sons of Sudhanvan, bestowers (of the rewards of pious acts), your virtuous deeds, your great faculties, arenot to be mesured.

english translation

indre॑Na yAtha sa॒rathaM॑ su॒te sacA~॒ atho॒ vazA॑nAM bhavathA sa॒ha zri॒yA | na va॑: prati॒mai su॑kR॒tAni॑ vAghata॒: saudha॑nvanA Rbhavo vI॒ryA॑Ni ca || indreNa yAtha sarathaM sute sacA~ atho vazAnAM bhavathA saha zriyA | na vaH pratimai sukRtAni vAghataH saudhanvanA Rbhavo vIryANi ca ||

hk transliteration

इन्द्र॑ ऋ॒भुभि॒र्वाज॑वद्भि॒: समु॑क्षितं सु॒तं सोम॒मा वृ॑षस्वा॒ गभ॑स्त्योः । धि॒येषि॒तो म॑घवन्दा॒शुषो॑ गृ॒हे सौ॑धन्व॒नेभि॑: स॒ह म॑त्स्वा॒ नृभि॑: ॥ इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वृषस्वा गभस्त्योः । धियेषितो मघवन्दाशुषो गृहे सौधन्वनेभिः सह मत्स्वा नृभिः ॥

sanskrit

Indra, along with the food-bestowing ṛbhus, accept with both hands the (cup of the) effused Soma libation; excited Maghavan, by worship, rejoice with the human sons of Sudhanvan in the dwelling of the donor (of the offering).

english translation

indra॑ R॒bhubhi॒rvAja॑vadbhi॒: samu॑kSitaM su॒taM soma॒mA vR॑SasvA॒ gabha॑styoH | dhi॒yeSi॒to ma॑ghavandA॒zuSo॑ gR॒he sau॑dhanva॒nebhi॑: sa॒ha ma॑tsvA॒ nRbhi॑: || indra RbhubhirvAjavadbhiH samukSitaM sutaM somamA vRSasvA gabhastyoH | dhiyeSito maghavandAzuSo gRhe saudhanvanebhiH saha matsvA nRbhiH ||

hk transliteration