Rig Veda

Progress:95.6%

इन्द्र॑ ऋ॒भुभि॒र्वाज॑वद्भि॒: समु॑क्षितं सु॒तं सोम॒मा वृ॑षस्वा॒ गभ॑स्त्योः । धि॒येषि॒तो म॑घवन्दा॒शुषो॑ गृ॒हे सौ॑धन्व॒नेभि॑: स॒ह म॑त्स्वा॒ नृभि॑: ॥ इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वृषस्वा गभस्त्योः । धियेषितो मघवन्दाशुषो गृहे सौधन्वनेभिः सह मत्स्वा नृभिः ॥

sanskrit

Indra, along with the food-bestowing ṛbhus, accept with both hands the (cup of the) effused Soma libation; excited Maghavan, by worship, rejoice with the human sons of Sudhanvan in the dwelling of the donor (of the offering).

english translation

indra॑ R॒bhubhi॒rvAja॑vadbhi॒: samu॑kSitaM su॒taM soma॒mA vR॑SasvA॒ gabha॑styoH | dhi॒yeSi॒to ma॑ghavandA॒zuSo॑ gR॒he sau॑dhanva॒nebhi॑: sa॒ha ma॑tsvA॒ nRbhi॑: || indra RbhubhirvAjavadbhiH samukSitaM sutaM somamA vRSasvA gabhastyoH | dhiyeSito maghavandAzuSo gRhe saudhanvanebhiH saha matsvA nRbhiH ||

hk transliteration