Rig Veda

Progress:95.8%

इन्द्र॑ ऋभु॒मान्वाज॑वान्मत्स्वे॒ह नो॒ऽस्मिन्त्सव॑ने॒ शच्या॑ पुरुष्टुत । इ॒मानि॒ तुभ्यं॒ स्वस॑राणि येमिरे व्र॒ता दे॒वानां॒ मनु॑षश्च॒ धर्म॑भिः ॥ इन्द्र ऋभुमान्वाजवान्मत्स्वेह नोऽस्मिन्त्सवने शच्या पुरुष्टुत । इमानि तुभ्यं स्वसराणि येमिरे व्रता देवानां मनुषश्च धर्मभिः ॥

sanskrit

Indra, the praised of many, associated with Ṛbhu, and with Vāja, exult with Śaci, at this our sacrifice; these self-revolving (days) are devoted to you, as well as the ceremonies (addressed) to the gods, and the virtuous acts of man.

english translation

indra॑ Rbhu॒mAnvAja॑vAnmatsve॒ha no॒'smintsava॑ne॒ zacyA॑ puruSTuta | i॒mAni॒ tubhyaM॒ svasa॑rANi yemire vra॒tA de॒vAnAM॒ manu॑Sazca॒ dharma॑bhiH || indra RbhumAnvAjavAnmatsveha no'smintsavane zacyA puruSTuta | imAni tubhyaM svasarANi yemire vratA devAnAM manuSazca dharmabhiH ||

hk transliteration