Rig Veda

Progress:95.9%

इन्द्र॑ ऋ॒भुभि॑र्वा॒जिभि॑र्वा॒जय॑न्नि॒ह स्तोमं॑ जरि॒तुरुप॑ याहि य॒ज्ञिय॑म् । श॒तं केते॑भिरिषि॒रेभि॑रा॒यवे॑ स॒हस्र॑णीथो अध्व॒रस्य॒ होम॑नि ॥ इन्द्र ऋभुभिर्वाजिभिर्वाजयन्निह स्तोमं जरितुरुप याहि यज्ञियम् । शतं केतेभिरिषिरेभिरायवे सहस्रणीथो अध्वरस्य होमनि ॥

sanskrit

Indra, with the food-bestowing Ṛbhus rewarding (worship) with food, come hither to (receive) the reverential praise of the adorer, with a hundred quick-going steeds, the indications (of the Maruts); come to the burnt offering of the sacrifice, yielding a thousand blessings to the sacrificer.

english translation

indra॑ R॒bhubhi॑rvA॒jibhi॑rvA॒jaya॑nni॒ha stomaM॑ jari॒turupa॑ yAhi ya॒jJiya॑m | za॒taM kete॑bhiriSi॒rebhi॑rA॒yave॑ sa॒hasra॑NItho adhva॒rasya॒ homa॑ni || indra RbhubhirvAjibhirvAjayanniha stomaM jariturupa yAhi yajJiyam | zataM ketebhiriSirebhirAyave sahasraNItho adhvarasya homani ||

hk transliteration