Rig Veda

Progress:95.5%

इन्द्रे॑ण याथ स॒रथं॑ सु॒ते सचाँ॒ अथो॒ वशा॑नां भवथा स॒ह श्रि॒या । न व॑: प्रति॒मै सु॑कृ॒तानि॑ वाघत॒: सौध॑न्वना ऋभवो वी॒र्या॑णि च ॥ इन्द्रेण याथ सरथं सुते सचाँ अथो वशानां भवथा सह श्रिया । न वः प्रतिमै सुकृतानि वाघतः सौधन्वना ऋभवो वीर्याणि च ॥

sanskrit

Go with Indra in his chariot when the libation is poured out, and be (welcomed) with honour by the (worshipper) desiring (your favour); ṛbhus, sons of Sudhanvan, bestowers (of the rewards of pious acts), your virtuous deeds, your great faculties, arenot to be mesured.

english translation

indre॑Na yAtha sa॒rathaM॑ su॒te sacA~॒ atho॒ vazA॑nAM bhavathA sa॒ha zri॒yA | na va॑: prati॒mai su॑kR॒tAni॑ vAghata॒: saudha॑nvanA Rbhavo vI॒ryA॑Ni ca || indreNa yAtha sarathaM sute sacA~ atho vazAnAM bhavathA saha zriyA | na vaH pratimai sukRtAni vAghataH saudhanvanA Rbhavo vIryANi ca ||

hk transliteration