Rig Veda

Progress:65.6%

स व्राध॑तः शवसा॒नेभि॑रस्य॒ कुत्सा॑य॒ शुष्णं॑ कृ॒पणे॒ परा॑दात् । अ॒यं क॒विम॑नयच्छ॒स्यमा॑न॒मत्कं॒ यो अ॑स्य॒ सनि॑तो॒त नृ॒णाम् ॥ स व्राधतः शवसानेभिरस्य कुत्साय शुष्णं कृपणे परादात् । अयं कविमनयच्छस्यमानमत्कं यो अस्य सनितोत नृणाम् ॥

sanskrit

Let him overthrow the mighty with powerful (weapons); he destroyed Śuṣṇa for the sake of the liberalKutsa; he humiliated Kavi, who praised him, who was the giver of form to Indra and his men.

english translation

sa vrAdha॑taH zavasA॒nebhi॑rasya॒ kutsA॑ya॒ zuSNaM॑ kR॒paNe॒ parA॑dAt | a॒yaM ka॒vima॑nayaccha॒syamA॑na॒matkaM॒ yo a॑sya॒ sani॑to॒ta nR॒NAm || sa vrAdhataH zavasAnebhirasya kutsAya zuSNaM kRpaNe parAdAt | ayaM kavimanayacchasyamAnamatkaM yo asya sanitota nRNAm ||

hk transliteration