Rig Veda

Progress:62.3%

अ॒न्त॒रि॒क्ष॒प्रां रज॑सो वि॒मानी॒मुप॑ शिक्षाम्यु॒र्वशीं॒ वसि॑ष्ठः । उप॑ त्वा रा॒तिः सु॑कृ॒तस्य॒ तिष्ठा॒न्नि व॑र्तस्व॒ हृद॑यं तप्यते मे ॥ अन्तरिक्षप्रां रजसो विमानीमुप शिक्षाम्युर्वशीं वसिष्ठः । उप त्वा रातिः सुकृतस्य तिष्ठान्नि वर्तस्व हृदयं तप्यते मे ॥

sanskrit

(Purūravā). I, Vasiṣṭha, bring under subjection Ūrvaśī who fills the firmament (with lustre) andmeasures out the rain. May (Purūravā), the bestower of the auspicious rite, abide near you; come back-- my heart is burning.

english translation

a॒nta॒ri॒kSa॒prAM raja॑so vi॒mAnI॒mupa॑ zikSAmyu॒rvazIM॒ vasi॑SThaH | upa॑ tvA rA॒tiH su॑kR॒tasya॒ tiSThA॒nni va॑rtasva॒ hRda॑yaM tapyate me || antarikSaprAM rajaso vimAnImupa zikSAmyurvazIM vasiSThaH | upa tvA rAtiH sukRtasya tiSThAnni vartasva hRdayaM tapyate me ||

hk transliteration